SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ Shri Malygir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सां-सिभीह तानिलादिशोरदवंडं तिफट मोनाराय सर्वेसनमहस्पतिलाचासिरपसंहंघाफट्नाय एवंस्थाने ह.पीकेशविदुर्मितमित्यनेन श्लोकोक्तंमन्त्रवयं अस्थमदर्शनीतवमातीनिअनेनरमा दोजपः कार्यप नरनेनमंत्र त्रयेणसप्तकोष्ठयंत्रविधानमास्ति तदुच्यते।अष्टाक्षरांतरितपादचतुफकोष्ठकोणत्रयालिखितमाध्यमदर्श चरेखा भिरयुभवतःश्रुतिशःप्रड्ड़तत्सप्तकोष्ठमितियंचमिशसंभूर्ने वासौमपट्टे तदनमरणतरेकर्पटेवास्य यन्त्रमन्त्री सम्यलिखित्वा पुनरथरालि की रुत्सलामा भिवीतं सखाभम्यादि होमपविहितरतसंपातानशक्तिंज सम्पङ्ग निवथ्योत्पतिशममुपयांत्येवसर्वे तिकाराः अस्यार्थ-प्रथमंदक्षिणवामतः अष्टौरेखा विलिख्यतासुर | कस्मिन्मार्चआरभ्यपूर्वरेखाग्रंखस्यपंचमरेखायेणअर्धचंदारुत्सानीत्याबधीयात् पनस्त तोप्पथस्छि तरेखाया मपिततःपंचमरेखानेणसंवधीयात् एवंसर्वरेवाग्रमपिवनीयात् पुनरितपार्श्वम पिरवंवत्रीयात् पुनःपूर्वको हे वैलवासरमन्त्रस्यप्रथमासरदयमुत्तरपार्श्वविलिख्यकोष्ठस्यमध्यप्रदेशेस्वानेहषी के शइत्यसपथमपोदी पंति शो विलिख्यतद्दक्षिणपार्वेपिअष्टाक्षरस्यरतीयचतुर्थाशरेविलिखेत्पनःसर्वतःपति मकोष्ठे पितथै वदक्षिणतआरभ्य पूर्वपाति लोम्येनकमःतत्रदक्षिणपाचे अष्टासरस्पपंचमषशक्षरेविलिख्यततःगीतात्रि For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy