SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ Shri Mar Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsy Gyanmandir प्र.म. टुभः द्वितीय पादाक्षराणिविलिख्यत दुतरपार्श्वपिअथासरस्थसप्तमा ‘सरेविलिखेत् पुनःसर्वस्मात् पाक्को २६६ ठस्याध छितनकोष्ठेपिपूर्ववदष्टाक्षरपथमाहितीसरेविलिख्य गीताविष्टस्टतीयपादंविलिख्य अथासरस्य टतीयचतुर्थासरेबिलिख्य पुनःसर्वतः पश्चिमस्छ्तिकोष्ठानपाकोष्ठेपिपूर्ववरथममष्टासरस्पपंचमपलासरे |विलिखेत् पुनर्मध्यस्छितकोष त्रिषपूर्वपाकोठेसुदर्शनष्ण श्वसाध्यनामचवर्णणेविदर्भरूपेण विलि ख्य पुनस्रोधःकोष्ठाहयेपितथैवविलिखेन् अथवारे नेत्रिएकोष्ठेषुपथमपूर्वकोष्ठस्य उत्तरपार्चेसुदर्शन प्रथमासरंविलिख्य पश्चात् माध्यनामयावत् परिसमा वाप्तिविलिख्यापुनःसुदर्शनस्यद्वितीयासरं विलिखेत अवशिष्ट कोष्ठद्वयेपि अवशिष्ट सुदर्शनाक्षराण्य्प्येवमेवसायनामयकानिवि लिखेत् अयं मस्त पूर्वकोपलि खितन्यायानसारात्समीचीनपसःस्वंसप्तकोशायंत्रलेखनप्रकार एवंभूर्जपट्टेवासोमपट्टेवामरणतरकर्ष टेवालि खिला। गलकीकत्यलासयाभिवीतंकवारतेउक्तफलमवतिभूर्जपटं पूचमरप्यटै सोमवैणपट्टमर णतरकर्पटंमत्रलपहलासाअरक॥ इतिषपंचसारसंग्रहेगीर्वाणेंविरचिनेएकविंशतिः पटलः अयस रामः दर्शनकसोक्तप्रयोगाँवधिःअयवस्यामिरसार्थ दुर्गस्यनगरस्यचग्रामस्यचापराष्ट्रस्यरसां सौदर्शनींपरांयस्मि ईई For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy