SearchBrowseAboutContactDonate
Page Preview
Page 718
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्र.सं. लादिशां तिर्भवति ॥ प्रयोगां• ॥ साध्याख्यागर्भमेनं लिखतुशिखिपुरे कर्णिकायांपडलं बाह्यस्त्रि संगमन्नान्दलम ३५८ न परितो मन्त्र वर्णान्विभज्य ॥ भूयोवः कादिया दी स्त्रि पुळ विषु कुगे हास के नारसिहं तस्मिका ययथावत्कलश विधि रखं सर्वरक्षा करः स्यात् ॥ अयमर्थः॥ त्रिकोणंविलिख्य तदनश्चिंतामणि वीजं साध्य नामगर्भलिखे त् ॥ पुनर्बहिः। षोणंविलिख्यष कोणेष्वंगमं त्रा न्वि लिख्य बहिरट दुलंविलिख्य तेषद लेषु चिंतामणिमन्त्र स्वाष्टौ वर्णान्पूजावि धानोतन्विलिख्यपुनर्वत्तत्रयंविलिख्य स्वरैः प्रथमंवेष्टयेत् । कादिभिर्हि ती पं वेष्टयेत् । यादिभिस्ट तीयं वेष्टये । न्। पुनश्वतुर संविलिख्यत कोणेषु न्ट सिद्धबीजं लिखेत् इति प्रयोगांतरम् ॥ बेलिख्या। त्कताभिः परिदत मनल बासयुग्मेन वन्हि खोत कोणेन वाह्यस्तदनु सविटविवेन का वर्ण भाजा । तद्वाह्य क्ष्मा पुराभ्यां लिखि तन्ट हरियुकाकाभ्यां तदेतद्यच्चर सकस्याग्रह भयविषम स्पेऽजुर्व्याट्रि रोगान् ॥ अयमर्थः।। ष द्वोर्णविलिख्यत । कर्णिकार्याठ इनिविलिख्य तन्मध्येचिंतामणिमणिमन्त्रं स्वरैद्वा दतं विलिख्यष कोणेष्वन लवीजै विलिख्य वा परत्तंविलिख्यकादिद्भिर्वेष्टयेत्। पुनः चतुरस्त्र द्वयं विलिख्य तत्कोणेषु न्ट सिद्धं बीजंलिखे दि ति ॥ प्रयोगांत्तरम्॥ रामः विद्वेदे कशा वोर्विलिखतुमणि मे नंससाध्यं तदखि वग्न्यादीन् व्यंजनार्णा न्सरयुगलम बोसंधित रोग यावत्॥ ३५ For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy