________________
Sh Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
रो
ताराबीचं चबा ह्येकु गृहमरि व तंगोमयागो चनाभ्यांल्ला साबद्धं निबध्याज्जयंमहितमिदं साधुसाध्योतमांगे ॥ लक्ष्या यः पुष्टिकरं परं च सौभाग्यवश्य सत्तन त तम् ॥ चोर न्यालम हो रंग भूतां पस्मार हारि यंत्र मिदं ।। अयमर्थः । पङ्कोणंवि विलिख्य तत्कर्णिकायांस साध्यं चिंतामणि बीजं विलिख्यष कोणेषु चिंतामणिमन्त्रे याणिव्यंजना क्षरा सिरे फक कार चकारम कार रेफपकाराणि तानिषडू व लिखेत् । पुन्हा कोण द्वानांसं धौ अभिनः मन्त्राक्षरे शिष्ठ चतुर्दश् स्वरपष्ठम्बरयुगलमालिखेत्। न इहिषु वेन वेष्टयेत् ॥ तद्ब्रूहिश्चतु र संविलिखे त् ॥ एतयंत्रेष दादौ गोमयां बुगोरे चनाभ्यां विलिख्यला क्षयावि भीतं कुर्यात् ॥ लाक्षा जतुः पदेवेत्।। लेखन्यासं लिख्यपश्वा दे तैर्जलै र्वि लिखेत् ॥ तस्मा दुक्तफलं भवति ॥ प्रयोगां तरम् ॥ साध्याख्या कर्मयुक्तं दहनपुर युगेमन्त्र मे नंतदविंग ज्वाला चना विष रुविटपे साग्र शाखे लिखित्वा ।। जलाष्टो र्ध्वसहस्रन्ट हरिकृत धिया स्थापयेतत्र शत्रु व्याघ्राहिकोज चौरादिभि रपिवा पिशाचा योन ब्रजेति ॥ अयमर्थः।। ष होणं विलिख्यतत्कर्णिकार्यास साध्यचिंतामणि वीजं विलिख्यषसे कोणेषु अंगमूलमन्त्रस्यावयवं स बिंदु करे फं विलिख्य बाह्यत्तं विलिख्यष ष्कोण देशद्व तरेखां स्पृष्ट्रा अग्नि. ज्वालाकारास्त्रि भंगी रूपरेखाः कुर्यात् ॥ एतद्यंत्रं साग्रशाखकारस्कर र सेफ लकी रुतलिखित्वान् हरिबुध्या
For Private And Personal