________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. स्थापयेदिति ॥ विषतरुः पदी ॥ अर्धनारीश्वर मन्त्र प्रसंगादर्धनारीश्वर देवत्यो व्याख्याम बोलिख्यते ॥ अंग ऋष्यादि २५ ध्यानानि अर्धनारीश्वर चिंतामणिमन्त्रोक्तान्येव ॥ ॐ हीं हीं हीं जो विद्याराशिलवन्मेद्युस्कूर दूर्मिग गोल्वणउ मा सार्द्ध शरीराय नमस्ते परमात्म नेत्रों ह्रीं ह्रीं ह्रीं इतिमन्त्र: ।। अनेन मन्त्रजपे न व्याख्यान साम ी भवति ॥ अथ चंडेश्व || रविधानमुच्यते ॥ त्रितऋषि . अनुष्टुप् छंदः चंडेश्वरो देवता चंची जंफट् शक्तिः । दीप्तफत् ज्वलफ शिरः ज्वा लिनीफट् शिखा तर्फ ट्क कवच हन फट्ने त्रं सर्वज्वालिनी फट् अस्त्रं । ध्यानं ॥ आव्याकपर्दक लिने दुकला करान लास सूत्र कमंडले टंकई राः। रक्ता भवर्णव सनौऋणपंकजस्था नेत्रत्रयोल्लसितवर [रु हो वः ॥ उर्ध्व फ । इर्तिमन्त्रः । वश्यै श्वर्य फलफद्ः ॥ त्रिल संजपेत् ॥ त्रिमधुमि के सिलनडुलै दशांशं पुरश्चरण होमः । माद्या वी॥ अर्थ पूजाप्रासादोक्त शैव पीठे समावाह्यसमर्चयेत् ॥ अंअंगैः प्रथमारत्तिः॥माल मिर्द्वितीया ।। लोकशै स्टनीं या । अथप्रयोगः ।। कलापिष्ठेन शाल्यः प्रतिक तिंचे बाम पादा दारभ्य पुंसश्चेत्। दक्षिणांगुष्ठादारभ्य छित्वा हुनेदित्य र्थः॥प्रयोगांतरम्॥ अनु दिनमष्टशतयोजुहुयात्पुष्यैरने न मं त्रेणसप्तदिनैः सतु लभते वासस्तद्वर्णसंसंकाशम् रामः चंडचंडायविद्महे चंडेश्वराय धीमहि तं च श्चंड : प्रचोदयात् । दयं चंडे श्वरगायं त्री । च मिति वीनं अयचंडेश्व ३५६
For Private And Personal