________________
Shri Mahavir Jain Aradhana Kendra
www.kobirth.org
Acharya Shri Kailashsagar
a nmandie
तन्यासः तत्मकारउच्यते वामांगाधकरचरणजानूरुयुग्मषु नाभौहले गर सद्दितयवदनाक्कत्तमांगेषुमंत्री तत्रादीत्येकमेवस्थानं अयंतुसंहारन्यासः एतहिपरीतक्रमेण सृष्टिन्यासःपुनर्नाभेरारभ्यवामकरां तन्यरला वशिष्राभिः ऋग्भिः शिररिहरन्यसेत् एवं स्थिदिन्यासःत्वं षडध्वन्यासं कृत्वा पुनःपंचत विन्यासंकुचीत् घोनमः पराय परमेष्टयात्मने वासदेवायनमःयनमः परायपुरुषात्मनेसंकर्षणायन मःरांनमः परायविश्वात्मने प्रद्युम्नायनमःदनमःपराय निवृत्यात्मने अनिरुद्धायनमः लानमः पराय सर्वात्मनेनारायणायनमः नौ नमः पराय को पतत्वात्मने नृसिंहायनमः एनर्धास्य हृदय गुह्यपादेषुन्य स्वाषष्ठेन शिरआदि पादीतंन्यस्त्वापुनर्मूर्ति पंजरन्यासं कुर्यात् नत्रकार स्तुउपरिष्टात्सप्तदश पटले वक्ष्य ति पुनर्दशनतन्यासं कुर्यात् तत्त्रकार व तत्रैववक्ष्यते युनर्विशसक्षरंन्यास कुर्यात् तत्तकारश्वतत्रैवर्विशत्य क्षरीविधानेवक्ष्यते पुनर्विचायाअक्षरन्यासं कुर्यात् कायारेहदयेनेत्रवितश्रवणास्य के बाड़ो मन पृडके जान्बोजठरे चाक्षरन्यसेत् एवमक्षरन्यासंकुर्यात् पुनर्वाग्देवतार कन्यासं कुर्यात् तदुच्यते ऐहीश्रीजी आ बूंवशिनी वाग्देवतादेविश्रीपादुकाजयामि ३ कंवगंचंडं कलहीकामेश्वरी वाग्देवताश्री मि३ ||
For Private And Personal