________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. गरु कुष्टास्टगु शीरमां सिम रम परम् ॥ एवंवैष्णवंगंधाष्टकम् ॥ पुनः श्चंदनक पूरा गरु दलरुधिरकुशी तरोगजल ३४८ म परम् ॥ इतिशैवगंधाष्टकम् ॥ अस्यार्थः॥ उशी वाला रोगं कुठं जनंसुगंधिवा लामांसीप्र• मुरंग नाकंचोरक चोर०
कस्तूरी। हरी द्वारोच नागा• अस्टक्कुंकुभं । लतमालपत्रम्। कुशीत रक्त चंदनं। हीवेरं का लकम् । रुधिरं कपि पिल्ली कुंकुम के सर । इतितत्र चतुर्नवतीकलादि मन्त्राः कथ्यते ॥ सृष्ट्यै ऋध्यैस्म्म त्यै मे धायै कां त्यैलक्ष्यैद्य सैस्थिराये स्थित्यै सिध्यैरती: अकारो स्यादशकलाः।। हंस० शु विषदिस्टक् पूर्विकाः समावा ह्येत् ॥ पुनः जरायै पालिन्यै० शां त्यै एश्वर्यै० र त्यै • कामिकामै ० वरदायै ॥ आहादिन्यै० प्रीत्यै दीर्घायै • माउकारजः कलाः प्रत विष्णुरित्यपूर्वि काः समावाहयेत् ॥ पुनस्ती रणायै रौदायै० भयायै निद्रायै. तं द्रये सुधायै • कोधिन्यै क्रियायै • उत्कायें• मृत्यवे इमा कारजाः कलाः । न्यैव क्रू मित्यक् पूर्विकाः समावाहयेत् । पुन्हा पीतायै •पेतायै• अरुणायै• असिनायै• श्माबिंदु कला श्चतस्रः । तत्सवितुर्वरेण्यमित्ट पूर्विकाः समावाहयेत् ॥ पुनः निवृत्तात्यै० प्रतिष्ठायै० विद्यायै० शांत्यै. इंधिका पै० दी | पिकायै०रे चिकायै• मोचिकायै० परायै० सुक्षायै: सूक्ष्मा ग्टतायै० ज्ञवायै० ज्ञानाम्टतायै आप्यायिन्यै० व्यापिन्यै • व्योमरूपा, राम ये अनंतायै • इमाना दजाः कलाः विसुर्योनिं कल्पयतु इत्टक् पूर्विकाः समावाहयेत् । तत्रताव प्रथमं तयातयाऋ ३
For Private And Personal