SearchBrowseAboutContactDonate
Page Preview
Page 697
Loading...
Download File
Download File
Page Text
________________ Shri Mahegir Jain Aradhana Kendra १४ www.kobatirth.org Acharya Shri Kailashsagarguri Gyanmandir यैवनू तानाखंडक स्त्रेणोत्तरीयं चरुत्वाचा यासने प्राङ्मुख उपविश्यलं हुल वस्त्रा देरुपरि स्थित कुर्चापरिवज्जलो ह मयं पात्रं वारजतमयुंपात्रं वातंतु ना संवेष्टितं धूपितंचाधोमुखेन प्रण के चारणपूर्वकंनिधाय वैल व पीठं तदुपरि संपूज्यपश्चादूर्ध्वमुखेननि घायल रिमन्याने सासतं कुचैनि धायगव्य सीरेण मायकाप्रति लोम जपावसानेमूलममंत्र त्रिवारंज खानमा पूरयेत् ॥ सर्वत्रैव मे वकल शपूरणविधिः । तदुक्तं चक्रम दीपिकायाम् ॥ अथक्का थतोयैः स कारादिवर्णैर कारावास निसमा पूरयेत येतंस्तम मंत्रि जापावसाने इति । तत्र प्रथमंयत्रय भयेन येन शुद्ध जलादिद्र व्येणकलशः पूर्यते तेनतेन जलादिनाप्रथमंशख मा पूर्य तस्मिचष्टगंधान्वि लो ज्यनस्मिन् चतुर्नवति कलाः समा बा ह्यतेनशं स्वस्थ लंजलेज प्रथमं कुंभमापूर्य पश्चाच्छुद्धोदकादिना पूरयेत् ॥ तत्रप्रथमं वैष्णव देवताविषयकलपु ||जाविधानंचेत्तद्विषपाटगंध विलोडितेन कपायो दकादिना शंखमा पूर्यगंधादिभिः समर्थ्यर्च्य कलादि चतु र्न वनि देवता समा बाह्य तज्जलं कलशेविनिक्षिपेत् ।। शैवदे बता विषयं चेत् । तद्विषयाष्टगं धनैव कुर्यात्। दौर्गचेतद्विषया ||ष्टगंधेनैवकुर्यात् ॥ चतुर्नवतिक लाट्यः सर्वविषमेपिसमानाए बतत्र त्रिविधा न्यष्टंगद्रव्याण्युच्यते ॥ चंदन कर्पूरागरुकुंकुम कपिमां सिरो चना चारोः॥ गं घाष्टकं चशतेः सान्निध्यकरंच लोकर जनकपुनः ।। चंदन ड्रीवेरा For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy