SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नमेपटलेपोतभुवनेशापाठ प रमगुरुपरमेष्ठिरारुपरगरूणा धीगये।। प्र.सं. अयुतंजपेत्। दशाशंपीतद्रव्यैःईनेत्।पीनद्रव्यमहरिद्राजल। अथपूजाामध्येयोनिसमा लिख्यता तुषार १५८ प्रकम्तहाटेरदलंपात हा ह्येषोडशछदं। चतुरश्रत्रयं बाह्येचतुरोपोभितमारवंपूजाचक्र विलिख्यअस्मि पाकनर मेपटलेपोतभुवनेशीपीठंसंपूज्यतस्मिन्बहालामुखीसमावाह्मसमर्चयेत्।अंगैःप्रथमार तिः गणेशायन्वटुन्हा यायोगिन्या क्षेत्रपालायाइतिपूर्व दक्षिणपश्चिमोतरेषागुरुपरमगुरुपरमेष्ठिरारुपरगरूनआग्नेयादिषुकोणेषुसमर्च येत्।पुनः बलामुख्यामं भिन्ये जमिन्येोमोहिन्यै। वश्यायैअचलायै।वह लाये।दर्द्धरागैकल्मषाये। धीराये। कल्पनाये।कालकर्षिण्मामामिकायोमंदगमनाये।भोगाये।योगायोएताःषोडशस्वरवर्गकैकपूर्वकाः षोड शपत्रेषुसमर्चनीयाःतहतःअपपत्रेषभुवनेशीबीजघू विकाःब्राह्माघाःसमर्चनीयाः।पुनः डांडाविन्यानमः। गंरा किन्यै। लालासिन्यै। कांका किन्ये। शांशा किन्यो हाहाकिन्यै। इतिषदोणेषुसमर्चयेनाएवंविलिखितेपिष होणार दलषोडशलक्रमेण पूजाक्रमः। पुनस्तदहिरिंद्रादयः। तह हिर्वजादिभिश्चसमर्चयेत्।योन्याख्य त्रिकोणमध्येमूले देवींचसमर्चयेत्।अर्थप्रयोगः हरितालंहरिद्रांचलवणनैवसंयुनमा स्तंभनेहोमयेद्दे विराम प्रज्ञांचैवगतिमतिम्। स्तंभयेदितिशेषः।हरितालंततसंच मेव। हहिदांमंजलचूर्णम्।एतनयंमिलिवाह ११८ For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy