________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अस्यार्थः । प्रथमं दक्षिणोत्तरतः पंचरेखा वि लिख्य एर्व पश्चिम तोपि पंच रेखाविलिख्य। एवंविलिखि ते षोड़श को छा निभवति । तत्र ईशान कोष्ठमारभ्य भ्रम दुर्गामन्त्रस्यै के कम जन्मा येतिसाध्य वर्णों के का क्षरपुटितं विलिखेत् । पुनः रेखा षु विंशतिशूला निविलिख्य शूलमध्येपक्षि दुर्गा मन्त्रस्यैकै कसरंसा ध्यार्णपुटितं विलिखेत् । एवंवि | लिखिते उकभलं भवति । प्रयोगां तरम् । अरु णां बुजविष्ट रां प्रसन्नाषभिसं चिंसजपे दभीष्ट सिध्यै ।। अथा दुर्गामन्त्र प्रसंगात् । शत्रु स्तंभन करोब लामुखी दुर्गामन्त्रोपिकल्यांत रो कोत्र लिख्य ते । नारायण ऋ. पिः। त्रिष्टु छंदः बलामुखी दुर्गा देवता । जों ह्रीं हृत् । ब- लामुखी शिरः । सर्वदुष्टानां सिखा । वाचं मुखं पदंस्तंभय कवचम्। जिहां व्हीलयनेन्त्रम् । बुद्धिं विनाशय अस्त्रं ध्यानम्। गंभीरांचमदोन्मत्तां तप्त का चन संनिभाम्। चतुर्भुजां त्रिणीय नांकमलासनसंस्थिता । म महरं दक्षिणे पाशं वामे जिव्हांच वज्जकम् । पीतांवर घरांसां दूर तपी न पयो धराम्। हेमकुंड ल भूपांव पी तांबं रा शेख राम् । पीतभूषणभूषांच स्वर्ण सिंहासन स्थिताम् । एवं ध्यात्वाचदेषे- शशत्रु स्तंभन कारिणीम्। म हावि घांस हामायां साधकेंद्रफलप्रदामा जपेदितिवाक्य शेषः । डोहींब लामुखिसर्वदुष्टानां वाचं मुखं पदं स्तं मयजिव्हां की लयव द्धिं विनाशय हीं जो स्वाहा । इतिषट् त्रिंशद्स रोमन्त्रः। वियत् र थिम्यक्षरयुक्तं द्वितीयेंवीजम् । स्तंभनप्रधानो यंमन्त्रः।।
For Private And Personal