________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. रा०स्कतं नित्यंच० ए०यं ॥ सर्वव्या० नंरुदं• गं ॥ एवं ध्यात्वाततः सम्पक्त तोय जनमारभेत् ॥ आरा• दिभिः ॥ आरा • ३११ श्वरः । आ त्वाब हं० मम हव्यायशर्वै ॥ एषतेरुद्र भाग स्तं जु० रूनि वासाः ॥ चत्वारि टंगा त्रयो• मं षु आविवेश ॥ सुप्रसं नों० शां तोभव अभिमुखो भव ॥ स्वामी सर्वज• नकं । ता वत्वं प्रीतिभा वे नस्था ने चास्मिन् स्थिरो भव ॥ सद्योजातमित्या | वाहनं ॥ सद्योमः इत्यासनं । भ० मां पापं । भवो० नइत्यर्थ्ये । वाम• ज्य० मःखानं ॥ आपोहिष्ठे ति० स्लावं ॥ ज्येष्टाय वस्त्रं ॥ श्रेष्टाय उपवीतं । रुद्राय अलंकार : बलामगंधं ॥ कलवि करणाय असता न्। वलविकरणाय पुष्पं । बलाय धूपं । ष लप्रमथनाय दीपं सर्वभू० नैवेद्यं । मनो० तांबूलं । रुद्रायद क्षिणां । त्र्यं यं वक्मितिमन्त्र पुष्पं ॥ मंत्र नाततय याम्ट तस्नानं ॥ अथ तर्पणं । भवाय देवा ० महते देवायनमः भवस्य देवस्यप त्यै • एतैर्नामभिपत्त्रींस्तर्पयेत् ॥ भवं देवतर्पया मि। ततए कां दशवारंरुद्र गायत्री जपेत् ॥ तत्पुरुषा० त् ॥ सुप्रंसं नो भव सुमुखो भव० शांतो भव अभिमुखो भव । स्वामी सर्वजगना बेगुरु नमस्कारः । ततो भैरवाष्टक पूजा ॥ असितांगरुरु को ध० उन्मत • कपाल० भी षण० संहार इति न्यास समाप्तः । अथ श्री रुद्रन्यासप्रसंगा छ्रीरुदयं त्रमपि लिख्यते ॥ त्रिपंच शूलं चतुरस्रकं तथा बहिः शतारं हुतभु कस रामः अन्वितं ॥ मध्येच साध्यंपरितश्च शंकरं श्रीरुद्र यंत्रमुनयो वदंति ।। अस्पार्थः ॥ प्रथमं चतुरस्त्रं विलिख्यत कोणेषु अष्ट५ ३११
For Private And Personal