________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
लही पंचदशाक्षरोयं मंत्रः॥७॥ शिव शक्तिं तथाकामंशक्रस्थंभुवनेश्वरी शक्तिंचशिव कामस्थं शक्र दं भुवनेशिक शक्ति काममहाघोषशक्तियुक्तमतःपरं भवनेशी युतं विद्यात्सोरसाधितमुच्यते । अस्या । Mः शिवोहकारः शक्तिःस कारः कामःककारः शक्रोलकारः भुवनेशीही कारः शक्तिःमकारः शिवोहकाः कामःककारः शक्रोलकारः भुवनेशी हींकारः शक्तिहकारः कामः ककार:महाघोषाहकारः शक्तिःसकारः भुवनेशीहीकारः इयं सूर्योपासि ता विद्या हसकल ही सह कलहीहकह सही पंचदशा क्षरोयमन्त्रः।।। ॥ महा घोषशक्ति कामं शक्रस्थंभुवनाधिपं॥शिव शक्ति कामघोषंश कं भुवननायक।।चं कामयु तंशक्रं भुवनेशीततःपरं।।शक्तिंशिवंकामयुतं शक्रं भुवननायक शक्तिं शिवं काम शिवंशक्रभुवननायक। शक्तिशिवं शक्ति कामं शक्रस्यंभुवनेश्वरी॥एवषट्पद विद्याया चक्रपाणिस्तु साधकः अस्यार्थः।। महाघोषो। हकारः शक्तिःसकारः कामःक कारःशकोलकारः भुवनेशीही कारः शक्तिःसकार: शिवोहकारः कामःकका रः शक्रोलकारः भुवनायकहींकारः शक्तिःसकारः शिवोह कारः कामःककारः शिवोह कारःशकोलकारः। नवनायक ह्रींकारःशक्ति सकारः शिवोहकारः शक्तिरेकारः कामाक कारः शक्रोल कारः भुवनेशीही कारः
For Private And Personal