________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
काः। मूलाधारलिगंनाभिहृदयगुल लंवि का भ्रूमध्य मूर्धसु न्यसेत् । पुनः माल भैरवाष्ट मिलित न्यासः । आसां ब्रह्माण्यै अक्षं असितांग भैरवाय• देशींमाहेश्वय्यै • इंशिंकरु भैरवाय ऊंषूको मायै ऊषुच उभैरवाय • पूवैष्णव्यैपुं को धभैरवायन. लं. तूं बारा • लुतुं उन्मत्त भैरवाय में दांइद्वाण्ये एंटक पाल भैरवाय • औयो वामं डा पैन• ओयों भीष भैरवायी आमा चंडिकायैन • अमं संहारभैरवाय इति दीर्घ स्वर वीज पुर्वकंमालकाष्टकं उक्त बीज पूर्वक भैरवाष्ट के नस ह पूर्वोक्तमूलाधाराय ष्टसुस्थाने षुविन्यसेत् । पुनः शिरसिमूलमन्त्रं न्यस्त्वा व्याप्यांगऋष्यादिकं विन्यस्य भूषणंन्यासं कुर्यात्। तस्य कारवमिरो ललाट कर्णद्वय अक्षिक यनासिका द्वय गंड इयता लुइय दन्त द्वयास्येषु स्वरान् गल के उपार्श्व इयस्तनद्वबाहु द्वय कूर्परद्वयपाणि तलतत्पृष्ठ नाभिगोरु इयजान इस जंघा इयसंधि इयपा दलद्वयपादांगुष्ठये षुकादिरेफान्तविन्यस्य अवशिष्टानष्टौ वर्णान्कांची ग्रैवेय कर कहा कुंडल इयमौलिषु स्थानेषु वक्ष्यमाण वर्णव्य त्यासक्रमेण अंत्यसरान्। सप्तम द्वितीयाष्टमषष्ठां त्यचत पंचमट नीयाक्षराणिवलल शक्षस षहत्ये तानि क मे णन्यसेत् ।
भूषणं न्यासः पुनर्थ्यात्वापुनः ईशानादिभिः पंच मूर्तिभिरंगुष्ठादिषुन्यमेत् । तत्प्रकारः मूलमन्त्रेण करतल ष्टष्ठपा शुन्यस्त्वा हों ईशान मनोभवगुष्ठाभ्यां नमः हेन्त पुरुष मकरध्वजतर्जनीभ्यां०हूं अघोरकुमार कंदर्पमध्यमाभ्यां०
For Private And Personal