SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ Shri Maha Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarri Gyanmandir निद्वितीयामा टभिस्टतीया। इंद्राधैश्वतुर्थी । अथवापूर्वोकपंचाक्षरवत्पूजा ॥ अथप्रयोगः । आज्यापामार्ग समितित स र्ष पपायसाज्य के अष्टकू ॥रात्रोस हल हो माद्भूताप स्मारदिशांतिरुद्दिष्टा । अयमर्थ ।। आज्यांतं एकैकेन सहस्रसंख्यं रात्रौक्रमेणषद्भिर्दिनैर्जयाप्ति शाचादिनिवृतिः ॥ प्रयोगां• ॥ सितकिंशुकनिर्गुडीक न कापामार्ग जन्मनां समिधां । ष्टथ गपिसह हो माग्निग्रहमोसोचिरा हांस्यात् ॥ एतैः ष्टषष्टथक् सहस्रहोमाद् हणां निग्रहमोक्षौ भवतः । प्रयो नाग व्याकैर्जहुयास्टथगद्यशतं मंत्रीम न्यूरेभकै भूपत्तैश्चतुरंगुलैश्वशिवप चम्यांनिशायांह नेत् ॥ इति मयूरमपार्मार्गः। चतुरंगुलंराजदक्षः । शिवपंचमी शुक्ल पंचमी ॥ उत्तरार्धोक फलमेवात्रापि व्यम्॥ प्रयोगां । सार्पिर्मार्ग सपंचगव्य चतुभिः सर्पिः स संपातकं हत्वा तख ति भोजयेखति शमंयांत्येव सर्वेग्रहाः ॥ अयमर्थः।। मार्गेमपामार्ग । सर्पिषा अपा मार्गेण पंचगव्यपाचितेनचरुणाच पुनरपिसर्पिषाएतैः पृथक् ष्ट यक्स हस् तुहुलासंपात हीत्वा साध्यंति || भोजपेद्रहपीडानश्यति ॥ अथयंत्रांतरम्॥ षठकोणेक र्णि कायांरकरयुग लचतांसा ध्यगभ च शक्तिं कोणाख्ये प्र ||स्फुरदं इक मयविलिखेकान्त्रवर्णान् लेषु। षट्टेद्द्वंद्वषट्टेहरुचतुर्युगषट्संख्यकान्नाह्मष वर्मा वार्णत ह गद्भयहृद्यं त्रमा घोरमाहः । अस्यार्थः॥ प्रथमं षष्कोणं विलिख्या तत्कर्णिका यांश्व नेशीं विलिखे त् ततः सा For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy