________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पितीरे । स्थानेष्वे ते वाशीन एकैकशस्तपजपेदयुन चतुष्क दशाक्षरं मनु वर ष्टयुक्त मशति । शिवगीतायामुक्तम्। बिल्व व संममाश्रित्य यो मन्त्रान्विविधान्नपेत्। ए के न दिवसे नैव तत्पुरश्चरणं भवेत् । यस्तबिल्व वने नित्यं कुटीकुत्वाज मे नस सर्वे मन्त्राः प्रसिध्यन्ति जपमात्रेण के वलम्। पर्वताग्रे नदीतीरे विल्व मूले शिवालये । अग्नि है, वे केश व स्प सन्निधौ तुजपे जुयः। नैवास्यवि प्रकुर्वन्ति दानवा यक्षरा साः। तं न स्पृशन्ति पापा निशिव सायुज्य म्टच्छति । मन्त्र देवता प्रकाशिकायामपिपु रश्र्वरणविधिरुक्तः। ग्रहणेर्कस्य चेन्दो र्वामुचिः पूर्वमुपोषितः । नद्यांसमुद्रगामिन्यांना भिमात्रांभसि स्थितः । ग्रहणादितमोक्षां तंज पेन्मन्त्रं समाहितः । अनन्तरं दशां वक्रमाद्धोमं समाचरेत्। तदन्ते मन्त्रसिध्यर्थे गुरुं संपूज्य तोषयेत् । ततश्वमन्त्रसिद्धिः स्या देवता च प्रसीदति । अथवा देवतारूपं गुरुभक्तया प्रतोषयेत् । पुरश्चरण ही नोपिमन्त्रसिद्धोनसंशयः । एवंसाधितमन्त्रस्तक सम्पकर्माण्यथा चरेत् । तत्र तत्रोक्त मार्गेणकाम्यसिद्धिस्ततो भवेत् । का लनियमस्तराम कल्पे उक्तः सर्वेषांश्च तिमूला नांनित्य नैमिति कान्मनाम् । कर्मणामविरोधेषु कालेषु जप उच्यते। शिवगीतायामेष्यतम्। ब्रा मुहूर्त्तमारभ्य आमध्यान्तंज पेन्मन ||म्। अत ऊर्ध्व कृते जापे विना शोभवति ध्रुवम्। पुरश्वयविधा वे वंस र्व काम फले पनि त्यनैमित्ति के वापितपश्चर्यासु वा पुनः सर्वदैव जपः कार्येन दोषस्तत्र कश्चने ति । नियमस्त क्रमदीपिकाया मुक्तः कृत्वास्ताना दद्यं कर्मा दे हा र्चनान्तंपद्माश्रित्य प्रागीरि
For Private And Personal