SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सं कियाः। वास्नी पुरेवाग्रा मेवाविदयाद्विषयेषियामध्येचषोडशाशतेरखनेदशादशा व टानिसादिग्रंथा नामयम यादर यामादीनामष्टदिक्षुभावांतरदिक्षुचमध्येतसुरमायादशकंजानिनिखनेता हस्लप्रमाणेन कुंडम्यागाधंचपरितः जागा मंचारवंचतुरश्ररूपेणविखनेता अन्यस्मादन्यस्माकुंउत्।अन्यदन्य कंपतिगंतमध्यमार्गाश्वपरिकल्सयेत्पनरे नानिकंजानिगोमये नालियापुनः पाषाणं यासि कतांनाचरुंवादापनीया द्रव्यंशुष्ककमलपत्र पर्व शनिषु।रतस्लीपनी/ यद्रयविभज्यसंपायोपुनराचार्योमध्यगतकुंडस्पपुरतः उपविश्यातस्मिन्। कंडेवैष्णवपी उसे पूज्यतस्मिन् वक्ष्य |माणविन्नु पंजरयंत्रमनसालिखित्वासंस्छाप्यतस्मिन् विश्वरूपवुध्याएकंकमलपत्रम्हंमिकतादिस्छापयेत्। पुनश्च तुर्दिकस्ले पकंडेयपिअन्यत्क मनपत्रमपिसि कनादि।चक्रगदाशार्डखगवृध्याकमेणेच तर पपिदि स्थापना पुनः कोणचतएयस्छितेचपिकुंपकमलपवस्वं सिकतादि। शंखहलम्मलशलबुध्या कमेणचतुर्षपिकोणेषु स्थापयेता पुनः अवांतगटदि कम्छे यषि कंडे अकमलपत्रस्थं सिकतादि। दंडकंतशक्तिपार्शकशकलिशपरशुग तमुरव वन्हि बुध्या क्रमेणस्थापयेत् पुन: अपश्चजवसूकरध्यार हरिबुध्याचकमण कमलपत्रस्छंसिकता |रामः दिस्थापयेतोषनर्मध्य कंजस्य पुरतोय कुंड तस्मिन्गरुडघ्या कमलपत्रस्हंसिकनादिस्हायपेत् पुनःमर्ववसमा २६८ For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy