________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सं कियाः। वास्नी पुरेवाग्रा मेवाविदयाद्विषयेषियामध्येचषोडशाशतेरखनेदशादशा व टानिसादिग्रंथा नामयम यादर
यामादीनामष्टदिक्षुभावांतरदिक्षुचमध्येतसुरमायादशकंजानिनिखनेता हस्लप्रमाणेन कुंडम्यागाधंचपरितः जागा मंचारवंचतुरश्ररूपेणविखनेता अन्यस्मादन्यस्माकुंउत्।अन्यदन्य कंपतिगंतमध्यमार्गाश्वपरिकल्सयेत्पनरे नानिकंजानिगोमये नालियापुनः पाषाणं यासि कतांनाचरुंवादापनीया द्रव्यंशुष्ककमलपत्र पर्व शनिषु।रतस्लीपनी/ यद्रयविभज्यसंपायोपुनराचार्योमध्यगतकुंडस्पपुरतः उपविश्यातस्मिन्। कंडेवैष्णवपी उसे पूज्यतस्मिन् वक्ष्य |माणविन्नु पंजरयंत्रमनसालिखित्वासंस्छाप्यतस्मिन् विश्वरूपवुध्याएकंकमलपत्रम्हंमिकतादिस्छापयेत्। पुनश्च तुर्दिकस्ले पकंडेयपिअन्यत्क मनपत्रमपिसि कनादि।चक्रगदाशार्डखगवृध्याकमेणेच तर पपिदि स्थापना पुनः कोणचतएयस्छितेचपिकुंपकमलपवस्वं सिकतादि। शंखहलम्मलशलबुध्या कमेणचतुर्षपिकोणेषु स्थापयेता पुनः अवांतगटदि कम्छे यषि कंडे अकमलपत्रस्थं सिकतादि। दंडकंतशक्तिपार्शकशकलिशपरशुग तमुरव वन्हि बुध्या क्रमेणस्थापयेत् पुन: अपश्चजवसूकरध्यार हरिबुध्याचकमण कमलपत्रस्छंसिकता |रामः दिस्थापयेतोषनर्मध्य कंजस्य पुरतोय कुंड तस्मिन्गरुडघ्या कमलपत्रस्हंसिकनादिस्हायपेत् पुनःमर्ववसमा २६८
For Private And Personal