________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
स्थलीकत्यमुपलिप्य । तत्रम व्यकं डोपरितं ज्लान् प्रविकीर्य । तस्मिन्तंडु लेख र्ण पट्टे विसंपंजरयंत्रंविलिख्यनिधाय । त सुरतः प्रत्यङ्मुखो भूला तस्मिन् यंत्रे पूर्वोक्त पूजाविधा नेन संपूज्य पुनस्तत्रइटेपि तथैववाम् लम चैरे व वासमभ्यर्च्य नै वेद्यं त्वा । पुनः सपिः सि तेनानेनमूल मन्त्रेण अष्टोत्तरश् नसंख्यं हत्वा पुनः अश्वस्थ व दौदुं वर लक्षाणां सिमिधः क्रमे णच का दिमिर्मचैरे कै केन क्रमेणए कैकांस मिधमष्टोतर रातसंख्यं हुनेत्। पुनः शिखादिभिश्चतुर्भिर्मत्रैश्व दंडादिमिर ट भिर्मन्त्रैश्वसं भूष द्वादशभिर्मन्त्रैरे के के रित लंच सर्व पंचष्ट यकूटथक् षोडशसंख्यं हुनेत्। पुनश्च का दिमूर्ती नात त्रनवर की तानेनन नन्मन्त्रैर्वलिं दद्यात्रिशस्त्रिशः। पुनरु द्वाश्य पूजां परिसमाप्यत षं त्रमपि तत्रैवनि स्वन्यपि द्यायच । गुरुं द क्षिणान्दखावा ह्मणां भोजयेच्च । एवं कनेफलमाह । तत्रोपसगी नस्पति नर नारी म ही चिनाः। ग्रह सुपिचाद्याने संते तां दिशं भयात्। अश्म पाता दि का ये च भयान्न श्यं ते चिरात् । सस्यद्धि गौसम्टद्धिश्व प्रजावृद्धि श्वजाय ते । धन धान्यसम्यध्यि श्ववर्धते तत्कु लें क्रमात्। दारिघ्ररोग निर्मुक्तः सुखमास्त संप्लवं । रसो भिर क्षत बलैरसुरै श्वस वै दैत्यैः समुद्यतमहास्त्र करैः परी तः। विष्णो रक्त पंजर मिदं प्रभजंतमन्या साक्षान्म हें इमपरत्र न रे कथा का ॥ ॥ अथविष्णु पंजर यंत्रं लिख्यते। विष्णुं लिखेन्म घ्यग शक्ति विंदौ क पोलयोः सिंह वराह वी जे । तं द्विश्वरूपा हयमन्त्रवीतं । प्रवेष्टये त्यो जशवर्ण के न । यं त्रस्य वी
For Private And Personal