SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir "प.सं. सरंपायमिकस्वरविकारत्वात्एतानिसर्वाणिसंभूयषट्त्रिंशदसराणिएतानिषत्रिंशदसणणिसर्वाण्यपिपत्येकं अक! १७४राटिषोउशस्वरसदितानिमवेयः। तत्कथम्।अआदई इत्यादिप्रकारेण अकारस्पषोउशस्वरयोगः ककाकि कीस्वरखा विजित्यादिप्रकारेणहतरपंचत्रिंशदूर्णानांषोडशस्वरयोगःारवंयोजितेतसामवर्णमितिकटषयादिसंख्य पाषटस। प्रत्युत्तरपंच शताक्षराणिजाते।एतान्यक्षराणिक्रमेणएकैकस्मिन्कीलपनेकर्णिकादिक्रमणदलेषस्वागादिओ। इंईउऊंटंतिनवलंएंऐओंओंअंधःकंकीरतिद्वितीयकीलपोकर्णिकायांस्वापदलादिटलेषएवंटतीयादि। पनवनवाक्षराणि त्रिभज्यविलिखेत्।पुनःमध्येरत्नंतुवीजप्रणवपरिवतंपंचपामूलमन्त्रमासंधाविति पूर्वलिखिता। खास्बेकाशीतिसंधयोविचंतेोद्विरेखासंयोगःसंधिरित्युच्यते।तासांसंधीनांमध्येमध्यसंधीचिंतामणिबीजप्रणवेनारतं विलियतन्मध्येसाध्यनामादीविलिखेत्।इतरास्वशीतिसंधिषपणवादिश लिनीषोडशातरीवर्गानामेकैकं विलिखे। तारवंविलिखितेमूलमन्त्रस्यपंचारतिर्जायते।पुन:रेखाग्रेषशलानिवि लिख्यतेषुसाध्यनामविलिखेविहितपरिरत मिनिशलागेषमूलमन्त्रवणकैकयकंसाध्यनामविलिखेदित्यर्थः। अथवाततत्कार्यविशेषार्थम्चंमत्रंबायंत्रवेपनाम: विधास्य तितेनेत्यर्थः। तत्रमध्येरलंत बीजमित्यत्रतशब्दाचिंतामणिवीजस्थाने तहि हायतुरशीतिफलविशेषावासयेचा १७४ For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy