________________
Shri Mat Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarpyanmandir
पुनर्वहितात्रयविलिस्म पूर्ववृत्ते यममंत्राच्यवाहिनीय अग्निदीजैण्तृत्वावश्येत प्रसं-पुनःपूर्वोक्त यंत्र वदे वचतुःषधिको गतानुअक्षरान् यम मंत्राक्षरैश्चाग्नि बीजेन वायुजनचक्रमेणवेश्येत् ||
तृतीये वायुवीजै रावृत्यावश्येत्। युनर्विशेषेणदंडिनामर्कटि नाच मषी लेपनं कुर्यात्। विषमिनिपूर्वोक्तदंडीनि || ब्रह्मदंडी चिरुते क्षुमर्कटी पिकरस। चुनवरिता मंत्रयमकाली मंत्रीचजवाअधोमुखेन यंत्रयंत्रस्थाप यदा तत्रउक्त फलंभवति ॥अथास्सैवतरितामंजस्यानुग्रहनकमुच्यते॥वंडे धेकाशी तिथुमध्ये दुकसाध्यजस्ता पूर्व दिकस्थ चतुष्पंक्तिषु शैवंविलिख्यात्। लक्ष्मीशिष्टचतुःषठिविहानी शाष्टं शून्यादिच बाह्येवरिताख्यादिक संस्थामस्नपदापिवषंडीतां मेदोमालावेशितबिंब घटवीतं पयस्वंतत् पंकजराजहदनोत मोक्तं चसम्म गथानुबह ते संज्ञ। अस्पार्थः। प्रथमपूर्व पश्चिमतःपंचरेखा विलिख्यत तदुत्तरतश्व पूर्व पत्रिमतः पंचरेखाविलिखेदा उनलबोर्द || तामे क्षिणोत्तरवर्तिनीःपूर्वाग्रेषुदक्षिणोत्तरतःपंचरेखा विलिख्य पुनरपितयोरेव पश्विमागेषुपंचरेका विलिखेवास्वनि लिखेत् एकाशीति को छानिजायंत्तेविषुमध्यमको ठेचंद्रबिंब कारं विलिरव्य तलिनसाध्य नामयन्यायोदीन विलिखेत्॥ चतुर्दिक संस्पेषुचचतुकोथेषु बाह्य कोबादारभ्योत्तः।कमेगजुसः व पइसेवतत् वर्णचतुष्टयमपि || रामरकै कस्मिन् को छेविलिखेल एवंचतुर्दिस्यत्रचतुःको अपिलि खेन पुनरी शानसिकोटमारभ्य दक्षिणतआगसमध्य||१५
For Private And Personal