SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तकोणेषुरत्तम्।मध्ये अग्निबीजंविलिखेत्। तहहिरए दलमानेषमूलवर्णहदम्। तहहिनदयम्। प्रथमेमाटकया। द्वितीयेमाध्यपटितेनचिन्तामणिवीजेनारसावेष्टयेत्।मतकाकवंध्येतिम्तवंध्यायाश्चकाकवंध्यायाश्चेत्यर्थः। ॥ तवहरसकीलेरनचन्द्रार्कवहीन स्मरयुतमखिलार्णशूलिनी षोडशारे। स्मरमणिलिपिवीतंमा ध्यपूर्णवधूनाम्।जनि। तम्टतकवंध्यापुत्रसंजीवनंतताअस्यार्थःप्रथमन्त्रिकोणम्।तत्कोणेषचिन्तामणिचन्द्रार्कवन्हिवीजानिटस्पौड़-॥ घिरमित्येतानि तहहिःषदोणमातकोणेषचतथा तहिरष्टकोणमातेषचतथा तहहिःकामपुटितमातकावणे वैष्टयेतातहिःषोडशदलमातेषुशलिन्यैकैकासरंविलिख्यातदहितत्रयंविलिख्याप्रथमेरनेकामवीनारत्यक्ष द्वितीयेचिंतामणिबीजेनार तीयेसाध्यासर्वेष्टयेत्॥ ॥मामायास्मररत्नबीजसुषिरं कारवैश्वानरंतूंकारांकितकोण| षदमनमांश्रीश लिनीप्ताश्रकम्।यस्तै हंतिऋचंखगाविवरेरत्नांक विश्वांतरयन्नजन्मम्रताख्यवंध्यवनितासंतानमि दिप्रदम् अस्यार्थः प्रथमंरतमातस्मिनश्रीं ह्रींक्लींरक्ष्योंहुँइतिविलिख्यतहिनिकोणमातकोणेषत्यूंकारंविलिख्या, तदहिःषटोणमाकोणेषल्यूंकारंश्रीबीजंचविलिख्यातहहिरष्कोणन्तेषभूलिन्यक्षरद्वयंविलियतदहि त्रिशलंबि लिख्या तेवुयस्ते हंतित्यगक्षराणिविलिखेत्।तहिःचतरम्।तकोणेषुचिंतामणिबीजंविलिखेत् जन्मनाव्य For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy