________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
यमर्थः। गुरुःसम्यगासनेउपविश्य पूर्वादीन्सवंद्यसुदर्शनततालत्रयदिग्बंधनाग्निपाकाराविधायपपावेनपा णायामरुत्वापूर्वोक्तप्रकारेणमूलमन्त्रंन्यासंरुत्वांगष्यादीवरुवाजलासुदर्शनास्त्रंमन्त्रेणकुंभसंपोस्यसंशो व्यपरतःवस्तिकमंडलेचान्यादिपरि कीर्णेनिधाय तस्मिनगंपपुष्पाक्षतादीनपणवेननिसिप्पकलादिचतुर्नव तिदेवतावाहनपूर्वकंशुद्धोदकैर्मूलमन्त्रजपपूर्वकंतंकुंभपरिपूर्ववस्त्रेणसंवेश्यचूतादिस्तवकान्तन्मुखे निधा यहाबारमूलमन्तत्स्टष्टाजपेत्॥पुनःसुदर्शनेनतंकं संरक्ष्यतथैवपूजोपकरणात्मानचेसंरक्ष्यपुनः भालोदरहृद्गलकूपतलेवामेतरपार्श्वभुजादिगलेवामत्रपटष्ठककुत्सतभामूर्धन्यपिइत्येवमुक्तस्थानेसशरी|| रिकेशवादिद्वादशनामभिर्जलगंपैःसमाम्प→पुनःस्वमूर्षिवासदेवजलगंपैःसमर्चयेत्।इतिपुनःतस्मिकै भेन्चै ||
एणवपीठसंपूज्यपंचामतमूर्तिसपरिवाशंसमावाह्यांगन्यासा दीन्विधायपीतवर्णस्वरूपंदेवध्यालामा दिभूषणांतमूलंदेवतायाःस्नानादिभूषणांतंआवरण देवतानामपचारान्दतापनःसर्वतलगंधादिभिःसमर्च यित्॥थमंकशुवादिद्वादशनामाभिर्देवस्पोर्ध्वपंद्रस्थानेषसमर्चयेत्॥वासुदेवायनमतिमूर्धिसमर्चयेत्। विजयंत्यमालायैनमश्रीवत्सायनमः कौस्तभायनमःरत्यतान्देवसततत्स्थानेषजरुःकंगदिषसमयला
For Private And Personal