________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
त्मने हृत् । ॐ ॐ ज्वलं तंस र्व तोमुखं कष्णवर्णाय प्रियात्मने शिरः ॐ मंन्दसिहं भीषणं भद्रं पिंगल वर्णाय ज्योतिरात्मने शिखा । द्विवार प्रणवांते म्टत्फ म्टत्यंनमाम्य हं हेम वर्णायमायात्मनेकवचं । मूलमांत मुक्का स र्व वे दात्म कार्याविष्षु द्वर्णा य महाचका मने अस्त्रं । ध्यानम् । सत्यज्ञानसु खस्वरूपममलं क्षीराब्धिमध्यक्ति तं योगारूढ मतिप्रसन्नवदनं भूषा सहस्रो ज्वलम् ॥ असंच कपिनाकसा भय वरान्वि भ्राणम छ छवीं छत्रीभूतफणी हुमिं दुध वलक्ष्मी न्ट सिं हं भजे ॥ ॐ ई हं उग्रं वीरं महाविसुं ज्वलंतं सर्वतोमुखंन्ट सिंहं भीषणं मंद्र मक म त्यं नमाम्य है। हंई ॐ ट्स ष्टत्रिंशदर्गोमन्त्रः ॥अ यास्य पूजा वै वपी ठेस मावा ह्यकर्णिकायां प्रणवसंपुटितं नरसिं हवी जंसंभाव्यल त्रमूर्तिसंभाव्य । तत्पुरतः ईशानादि क्रमेण अका उकारम कारान्विभाव्यत त्रब्रह्म विलुमहेश्वरान् समभ्यर्च्य दक्षवा मयोः हंस इत्य सर द्वयंसंभाव्य । तत्र सूर्यचंद्र मसौ समभ्यर्च्य । एत दस वै प्रणवेन वेष्टि तंसंभाव्य । तद्बहिः षपत्रं विभावय। तब आचकाद्यं गर्म त्रैः एकविंश उत्पटले सुदर्शनवि धानोतैः समभ्यर्च्य । सुमित्यंतंमाय यात द्वेष्ट्य । त इहिरष्ट दलंविभाव्य । तत्र वासुदेवा दयो दि सुशां तिश्रीसरस्वती रत्यादयः विदिषु समम्यर्च्य । हीमिति बहिर्मायया द्वेष्ट्य । बहि र्द्वादशदलं विभाव्य ! तत्र वासुदेव द्वा दशासरी वर्ण पूर्वकाणिधा त्रादिद्दा दशा दित्यनामानि समभ्यर्च्य । ही मितित द्वेष्टयेत् । धात्रे नमः । अर्यम्णेनमः । मि
For Private And Personal