________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
घ-संत्राय नमः। वरुणायनमः।अंशयनमः भगायनमः। विवस्वतेनमाइंद्रायनमः। पूरलेनमः। पर्जन्यायनमः। खष्ट्रेन २६१ मः।विसवेनमः। तहहिः षोडशदलंविभाव्यानरकेशवादिषोडशमूर्तिःसंपूज्य॥ईकारेण द्वेषेत्।तहाहि त्रिं
राहलंसंभाव्यातेषुपणवसंपुटितउग्रमित्यादिमूलघर्णपूर्वकंब्रह्मणेश्रीन्द्रसिंहायनमः।विश्लवेश्रीन्टसिंहाय नमः महेश्वरायवीर सिंहे त्यादि। पुरुषायईश्वरायसरख त्यै त्रियैगौर्यपकत्यै विद्यायै ॐ कारायचतसभ्योऽर्धमात्राभ्योन मःवेदेभ्यःसांगेभ्यःसारखेभ्योनमः। पंचाग्निभ्यानमः।सप्तमः।दा हृतिभ्यो नमः अष्टभ्योलोकपालेभ्योनमः।अष्ट भ्योवसुभ्यानमारकादशरुद्रेभ्योनमा हादशादित्येभ्योनमः अष्टभ्योग हेभ्योनमः।पंचमहाभूतेभ्यो नमः। तत्रवि शेषणस्य बहवचनलेपिविशेषस्सन्टसिंहस्सएकवचनत्वमेवा कालायनमःामनवेनमःमत्य वेनमः यमायन माअंतकायनमः पाणाया। सूर्यायः सोमाय विराट् पुरुषाय सर्वसै। इतिहात्रिंशन्नामानिातहहि वनेश्याये योनहिर्भूपुरंसंभाव्यात त्राग्मामेप्रणवसंपटि तान ककाराद्यशैवर्णातका।अष्टभ्योवसुभ्यो नमः। इतिसंपू ज्यादसिणभागेप्तकारादिधकारातान्तारसंपटितान का द्वादशादित्येभ्यो नम इतिसंपूज्य उत्तरतःसकरादिमः सकारांतान्प्रणवसंपुटिनानका पश्चिमेनकारादिषकाएंन्तानप्रणवसंपुटिनानुका विश्वेभ्यो देवो भ्योनम २१
For Private And Personal