SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahay Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun fra प्र.सं आसूर्यस्य दुहिता ततान इति कंठपर्यतंन्यसेत् श्रवोदेवेषमृतमजुर्य मिति ततआरभ्य मूर्धपर्यंते-यसे १३१||त् पुनः अस्याःञ्चःप्रथमपदिन अधरोख स्य दक्षिण भागे दिती येन उत्तरोषस्य दक्षिणभागेतृतीयेनउ तरोधस्सवामभागे चतुर्थेनाधरो स्यवामभागे वन्यसेत् अवाक्षरन्यासः नकुली मंत्राक्षरैःप्रादक्षिण्ये नवदनेन्यसेतू समलेनजिव्हाग्रे॥अथसरस्वती मंत्र प्रसंगात् मेधाधारणा सरखतीमंत्रो पिलिरव्य ते व्यास भगवान् षिः निष्पखंदः मेधाधारणासरखती देवता मेधाधारणार्थ विनियोगः यावं दसा मृषभो निश्चम्पः इत्यादिश्रुतं मे गोपाये त्यत ऐनमोब्रह्मगेधारणे मेजस्वनिराकरगंधारयिताभ्या सं की कर्ण योः श्रुतं मा चोदीममा मुख्य मौः इति मंत्र अथभुवनेश्याविधानमुच्यते शक्तिपि: गा पत्रीछंदः वोधस्वरूपासं विदेवता हंबीजे ईशक्ति होहत् होशिरः इत्या धंगानि ध्यान उद्यगा वत्स माभां विजितनवजपा मिदुखंडावनइयोतन्मी लीं त्रिनेत्री विविधमगि लसत्कुंडलांपग्रगांचाहारवेयको ची गुगमणिबलया विचित्रांबराया मंबांपाशांकुशेशभयकरकमलामंबिकातानमामि ही इति मंत्रः || राम ऐश्वर्यवश्य प्रधानोयमंत्रः अयन्या सामंत्र देवता प्रकाशिकोक्त प्रकारेण लिख्यते रन्यासकृया For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy