________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र. सं. विमुकं पंचवा निंबशाखपा। रक्तापुष्यै स्तथामच्य निक्षिपे दमलो दके। भस्मना मन्यके शा दिपादांनं माल्कान्वितम्। १७६ तो दिव्यौषधं पुंसा दान होमजपाचे नैः। दिव्येन कर्मणातेन शूलिनी देवता ज्ञया । नाना क्षुद्रम हारोगग्रहैर्मुक्तो भ वेत्सदा । तदाया रोग्य पर्ये तंवीक्षणस्यर्श भाषणैः । द्विसाध्यं मन्त्रयेन्मंत्रा निंबपत्रेण भस्मना । यदाकदाचिद्यवाप्राप्तेयुदि विजृंभणे । तदाच्यसा दिद्भिई व्य मंत्री सम्मन्त्रये द्विधा। तथा पिज्वलिते तस्मिन् चिकित्सा नास्त्यसंशयः ॥ अथदुर्गाम
प्रसंगान्मनसारोक्तः पसि दुर्गा मं चोपि लिख्यते । कश्यप ऋषिः गायत्री छंदः पक्षि दुर्गा देवता। डें हींदुदुर्गे द्याय नमः पक्षिरूपिणिशिरः । धूं धूं धूंशिखा । धूंद हासाग्निरौ कवचां हीं धूं धूं नेत्रम् । खा हा अस्त्रम् ॥ ध्यानम् ॥ उध तोडा तरक्तप्रभनय नयुग द्वंद्व निर्यत् शानु ज्वालामा लाति भी मांविकट तर करालोग्र तीक्ष्या यतुं डाम् । पक्षोत्क्षेपप्रचंडा लवटुलजकड़ा वितारातिसंघां दुर्गा भित्रां जानाभांखरतर न खरां पक्षिरूपांनमामि । डोंहीं दुं दुर्गेपक्षिरूपिणि धूं धूं धूंध दहा साग्निरोंहीं धूं धूं स्वाहा । इति मन्त्रः । घूंकार षङ्कयुक्तः चतुर्विंशतिवर्णः । उच्चाटन प्र धानोयं मन्त्रः। लक्षजपः। आज्याक्ताभिरर्क समिद्धिर्देशांश पुरश्चरण हो मः । अथपूजा। आंप्रभायै । ईमायायै • ऊंजयये. ऐंस क्ष्मायै ० विशुद्धा रामः ये ज्येनंदिन्यै० औं सुप्रभायै• अविजयायै० अः सर्वसिद्धिप्रदायै० इत्यष्टशक्ती : दलेषु नवमीं कर्णिका यांच संपूज्य तदु ११६
For Private And Personal