________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
लिष्यभूतलंचतुर अकम्।तत्वामिताक्षने नै वनवकोठंमलसणाहरिदालेपितंन्यंक्षगंधाक्षतसुमतिमामस्था प्यधुपितंमध्येएतदीपोचलच्छिखम्।कार्यामबीजंमाहेंद्रसर्षपंहव्यवाहने।मरीचिलवणेयाम्येतिलनिंबदले शिवारुणेकलशंसोदंशाखानिंबस्यमारुतेोरक्तषसूनं कौवेरेभस्मेशान्येक्रमासुधीः।पागास्सउदगास्योबासमामीनः || स्थिनोपिवाऋषिन्यासा दिकंकत्वाप लिनी देवतामयः सुदरोगग्रहग्रस्संवामेसंस्थाप्पभागकोदक्षिणेकाष्ठजांगारे । धमज्वालाविवर्जितम्।ानमः करमवाससीत्यनयास्वरसंख्यया।दीपादिव्यभेदानिमन्त्रीतत्साध्ययुकयातनमः तलवाससीत्यादिहात्रिंशसटलानंतरंपत्यंगिराविधानेवश्यमाणःप्रत्यंगिरामालामन्त्रःासुद्रादिस्खेएशमनीहवाला यांशूलिनीस्वाहा।आवाहनादि पूजांपर्योपचारकैः। दीपत्र्य संसमादायनामापर्णःस्वरादिकम्। नामापर्णास्वरा दिकमितिनामवर्णस्वरवर्ण कैकपूर्वकंमूलमन्त्रजप्लेयर्थः केरणदिपादपर्यंतंभक्तार्यावतार्यसःतत्रत्यक्षमिति नारिकेलम्।परिणी पत्रि यातेनग्रस्तत ह मंजसा।अंतस्थं देवमुक्तंच्यावाहुंकार पूर्वकम्।नारिकेलमतिसिपंव लिंदराच्छिलातलोइंद्रापसुरपर्यतकोष्ठ द्व्यैःएथनथामिन्त्रेणपरिणीयाथाजुहुयाज्जातवेदमि।आदायसोदक लशंपरिणीयामिमंत्रयन्।छायानयनयोस्तारपश्यंतंमपंचधापिधायचंद्र दीपेनकलशंधारयेद्वहिः विजयेन्मंन्त्र
For Private And Personal