________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रसंगषटकमावत्वश्रेषष्ट वन्हिस्वरदलकमलेश लिनीमत्रवर्णाम्यस्त्वावनेनमन्त्रफलदलकमलेमाध्यमायामिवीत|| १०५/म्। यचंदुःखप्रवंध्यातनमपदमतलंसर्वदुष्टशहितार्श्वम्।अस्पार्थः प्रथमंषट्कोणन्तदंतःतंतदंनार्दुर्गाबीजस
द्वितंचिंतामणि बीजमाषटकोणेषुरत्तस्यांतः मागंतदहिरटकोणम्। तेषुवन्हिवीजम्।तदहिःषोडशदलमा तेषश लिनीमत्रवर्णान तहहि त्रिंशदलंविलिख्यतेषुयत्वास्वप्रेनइत्यगंसरान्विलिख्यतइहिःसाध्यपुटितांभव नेण्या वेष्टयेदिति॥ ॥पुत्रदेहियाद्रव्यमउलंवहिपल्लवैः। मंडलंभोजयेहिपान उक्तसंख्यस्वशक्तितः। निजवंशद्ध यलिग्थपोष्यतस्तिग्यवर्गिणाम्।पुत्रुपोत्रमुखाशेषशुभरदिर्भविष्यति।तत्रपुत्रदमितिपत्रवीजकमा रहि पल्लवमि तिगड्ची।अथवावारुणंसूतंजापयेद्वेदवित्तमान अष्टषोडशषत्रिंशचत्वारिंशत्-पंचकानामागुलस्थिरतोयस्था
अतिगंभीरमान सान्।गलूचीसोमवल्लीभ्यांजुहुयात त्ममंदिनम्।मंडलादेवतज्यंरख्यापूर्णादकंभवेतायोन्वब्दवा प्रणमामिन्टटिसिध्यै जितेंद्रियःोजपहोमक्रियाःकर्याट कारयेद्रायथाविधिाअवग्रहैरनारष्टिनभवेत्तस्यराज अथवारिविपज्जन्मवधपत्सरिभइमान्समित्महलमादायव्योषसेंधवसर्षणैःगोरतर्जुहयान्मंत्रीविजयायमुखाप्त रामः ये।व्योष त्रिकटु॥ ॥अथान्यंसंप्रवक्ष्यामिविचित्रकरणंपरम्।सर्वदोषहरंश्रेष्ठंसर्वाश्वर्यकलावहम्।गोमयेनस्मा १०५
For Private And Personal