________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. सिंह भूतनाथाय शू लिने ।। विश्व ग्रासाय बिलसको लकूटवि वाशिने ॥ त कलां कां कितनी बनीलकंठाय ते नमः। ३०१ नमो ललाटनयन प्रोल्लसत्तष्णवर्त्मना ॥था स्तम्मर निरस्ता धियोगि ध्यातायसंभवे ॥ नमो दे हार्थ कां ताय दग्धद साध राय च। चतुर्वर्गेष्यभीष्टार्थदायिनेमायिनेणवे ॥ स्छुलायमूल भूताय शूल दारि तविद्विषे ॥ का लहंत्र्येनमश्चंद्र खंडमंड | तमौलये। विवाससे कपर्दीत भ्रांताहिसरिदिंद वे। देव दैत्यासुरेंद्राणां मौलि एष्टां प्रयेनमः। अस्माभ्यक्ताय भक्तानां भुक्ति मुक्तिप्रदायिने ।। व्यका व्यक्त स्वरूपायशंकराय च तेनमः। नमोधकांतकरि पवेषु सद्विषे नमो रक्त तेद्दि र द्वरा भेदि ने। वि | पोल्लसत्कणिकुलबद्धमूर्तये नमः सदा वर्द षवा ह नायते ॥ वियन्मरुद्धुत वहपार्वसुंधरा मखे शरव्यमतमयूख | ये । नमः स दानरकभयावभेदिने भवेह नोभवभयभंगरू द्विभो । ए वस्तवापुनरु द्वासयेत्। खे हृदयां बुजे ॥ ॥ अथ || शैव पूजा विधान प्रसंगात् पार्थिवलिंगपूजाविधिः॥म्मदाहारणसंघ दृप्रतिष्ठां ह्नानकर्म च । स्त्र पर्नपूजनं चाथ विसर्ज मतः परं । हरोम हेश्वर श्चैव शूलपाणिः पिनाकष्टक् ॥ पशोः पतिः शिवश्चै बम हा देवेति बात भिः। हरे त्यादिसप्तभिर्ना मभिर्म्य दा हरणादि सप्तकर्म कुर्यात् ॥ ॥ अथमन्त्रदेवताप्रकाशिको रुप कारण अस्य पं वा सर स्वप्र योगा लिख्यं तो रामः आरुह्यं पर्वतं पुण्यं जपेल्लक्षम तंद्रितः ल स द्वयंम हानद्यांम ह दामुष्यमाप्नुयात्। दूर्वी कुरैरित लैर्वापिग लूचीशक ३०७
For Private And Personal