________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
लैस्त था। होमातु दशसाहसंजायतेचीरजीवितः आदित्यादि मुखोभुत्वाजपेलसमनन्यधीः अग्यावएशतंनित्य जुहुया द्याधिशांतये।समस्तव्याधिशांत्यर्थजुहुयादयुतं नरः पलाशममियोवन्होनीरोगी मनुजोभवेत्।शनैश्चरतिनेच संस्ट शिंनष्टोनरंशतं। शनैश्वरकतापीजाजपतोनस्पतोखिलाानित्यमष्ट शतंजलापिवेसा थोर्कसंनिधौ। औदस्त महारो |गर्मासेनैकेनमुच्यते॥स्टष्ट्रका दशसाहसंजपन्नजलतुवा।आरोग्यंतस णात्तस्यविषमण्यमभवेत्। चंद्रसूर्यग्रहे पूर्वमुपोष्यविधिनाशुचिः यावद्भहणमोसंततावत्रयांसमाहितः।जपेत्समदगामिन्यांपी वेतन्मत्रितंतुवा।अष्टोत रसहस्रेणपिबे ब्रह्मीरसंदिजामहासारस्वतंते नसर्वशास्त्र प्रकाशन। ईसूर्यग्रेलिंगसमभ्यर्चपयाविधि।यत्किं चियार्थये हे वंजपेदयुतमादात्सर्वान्कामानवामोतिपुरुषोनात्रसंशयः॥अथास्य यंत्रमपिमन्त्रदेवताप्रकाशिको कप्रकारेणलिख्यते।तत्रादौषट्कोणमंउलंलिखित्वा तदंतःसाध्यनामयुकंपामादवीज विलिख्याषट्कोणेपुषणव सहितानपंचाप्सरवर्णान्। कोणविवरेषुषउंगमन्त्राविलिण्यातहहिःपंच दलानि विरच्या तहलेषशानादिपंच ब्रह्मनामानिप्रागादिक्रमेण चतुर्थीन मातानिविलिखेत्।तहिरपदलानिरचयित्वाातहलेषमा रकाष्टवर्गानकादिप चकंयादित्रयंइत्येवंविलिख्या नइ हिर्वतेयंबकेन वेष्टयेतारतयंत्रंजपहोमादिसाधितं पारितः।आयुरारोग्यैश्वर्य
For Private And Personal