SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir लैस्त था। होमातु दशसाहसंजायतेचीरजीवितः आदित्यादि मुखोभुत्वाजपेलसमनन्यधीः अग्यावएशतंनित्य जुहुया द्याधिशांतये।समस्तव्याधिशांत्यर्थजुहुयादयुतं नरः पलाशममियोवन्होनीरोगी मनुजोभवेत्।शनैश्चरतिनेच संस्ट शिंनष्टोनरंशतं। शनैश्वरकतापीजाजपतोनस्पतोखिलाानित्यमष्ट शतंजलापिवेसा थोर्कसंनिधौ। औदस्त महारो |गर्मासेनैकेनमुच्यते॥स्टष्ट्रका दशसाहसंजपन्नजलतुवा।आरोग्यंतस णात्तस्यविषमण्यमभवेत्। चंद्रसूर्यग्रहे पूर्वमुपोष्यविधिनाशुचिः यावद्भहणमोसंततावत्रयांसमाहितः।जपेत्समदगामिन्यांपी वेतन्मत्रितंतुवा।अष्टोत रसहस्रेणपिबे ब्रह्मीरसंदिजामहासारस्वतंते नसर्वशास्त्र प्रकाशन। ईसूर्यग्रेलिंगसमभ्यर्चपयाविधि।यत्किं चियार्थये हे वंजपेदयुतमादात्सर्वान्कामानवामोतिपुरुषोनात्रसंशयः॥अथास्य यंत्रमपिमन्त्रदेवताप्रकाशिको कप्रकारेणलिख्यते।तत्रादौषट्कोणमंउलंलिखित्वा तदंतःसाध्यनामयुकंपामादवीज विलिख्याषट्कोणेपुषणव सहितानपंचाप्सरवर्णान्। कोणविवरेषुषउंगमन्त्राविलिण्यातहहिःपंच दलानि विरच्या तहलेषशानादिपंच ब्रह्मनामानिप्रागादिक्रमेण चतुर्थीन मातानिविलिखेत्।तहिरपदलानिरचयित्वाातहलेषमा रकाष्टवर्गानकादिप चकंयादित्रयंइत्येवंविलिख्या नइ हिर्वतेयंबकेन वेष्टयेतारतयंत्रंजपहोमादिसाधितं पारितः।आयुरारोग्यैश्वर्य For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy