________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
ततः सिध्यंति कार्याणि बलिना ने नमन्त्रिणाम् ॥ तत्र पललमितिनिभंद्यथा स्पनित्यवलिः॥ भोजनवेलायां छतगुज व्यंजनादिसहितंसि कथं निर्व समूलविद्या त्रिवारं जप्ता रु प्लाय शुने दद्यात् । अयप्रयोगः । जुहुयात्सर्पिषा मंत्री महती श्रियमाप्नुयात् । वश्याय जुहुया दिसु शकलैर्वशयेज्जनात् ॥ इखुशक लेख अंश करैर्जुहुयात्। पुत्रलाभाय च तथा लैकर्वैः सुधीः। धनधान्यादि संपं से ज हस्ति लतंडुलैः।। वित्वप्रस्नैर्ज हुयाम हतीविंदे ती श्रियम् ।। लौणैर्मुधुर संमिश्रै र्वशये इनिताजनान् ॥ लोणं लवणम् ॥ दृष्टि कामेन होतव्यं वे नसस्य स मिद्धरैः।। वे तसं तीर सं ती खंची ।। अन्ने नजुहुया नि त्यंधन धान्यादिसंपदे । वश्या यजुहुयान्मंत्री मधुना दिवस त्रयम् ॥ रोगो कौ षध होमे नयोगो न स्यति तत्क्षणान् ॥ सत्वा दोहे ग्रह दो हो भूता परमारसंभवे ॥ व्याघ्रासने समासीनो जुहुयादयुतंतिलैः। भूताद्यः पलायंते ने सं ते नांदिशंभ्या त्॥ जुहुयात्केवलैर्लोरियुतं स्तंभ नेच्छया ॥ निगजादिविमोक्षाय प्रयोगायमुदाहृतः । व चाचूर्णपि लंजप्तंगव्येनाज्येन लोलितंविभज्य भक्षमे मंत्रीमंडलंघुत्रकांक्षया ॥ विनीतंपुत्र माप्नोतिम धारोग्य बलान्वितम् ॥ बचाव [॥ बचाचू र्णेपलप्रमाणेग व्याज्यं विसृज्यप्रति दिनमष्टोत्तर सहस्रं जतामंडलं प्राशयेत् ॥ अथ भस्मप्रयोगः॥ साधयेन्मनुना ने भस्मसर्वार्थ सिद्धिदं ॥ ॐ शीरं चंदनं कुष्टघनसारंसकुं कुमं ॥ श्वेतार्क मूलं वाराही लक्ष्मी रम हीरु हाम्॥ त्व चोविल्व तरोर्मू
For Private And Personal