________________
Shri Mavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsu Gyanmandir
| द्वादश भुवनेशी र्वि लिखेत् तत्र प्रागादिमहादिक भुवनेशी हूं हूं विलिख्य आग्नेया दिवि दिएकै कांच भुवनेशीं विलिखेत् पुनस्त इहिस्सृतीय वृत्तस्यांतः पूर्व पश्चिमतः षटू कोणं विलिख्य तदुपरि दक्षिणोत्तर तश्व षटू कोणं स्पृष्टकर्णिका वृत्तं विलिख्य द्वादशसु कोणेषु दुमिति दुर्गा बीजं च भुवनेशी च सर्वत्र अंतर्बहिः क्रमेण विलिखे तू एवं विलिखि तेस्य दुर्गाबी जां निर्गतानि वहिर्मुखा निद्वादशशूलानि विलिखेत् एवं विलि खिते मूलां त रा ले द्वंद्व कोणस्य कपोले देशे भवति तस्मात् पोल भूतेषु त्रिमूला तराळे षुच तु विंशति षु प्रसिद्ध गायत्री वर्णान् प्रतिलोमा मेण एकैकं विलिख्य पुनर्द्वादश कोणक पोलेषु द्वादशभुवनेशीं विलिखेत् तासां रेफाशेन च ईकारांशेन च एकै का तरित क्रमेण पूर्व प्रोक्तषङ्गुणित यंत्र प्रोक्तवतीः शक्त यः संबंध्यः पुनस्तद्वहि स्तृतीयवृतं स्यातः प्रथमं जातवेदसे इति मंत्र वर्णैरनुलो मितैर्वेष्टयेत् पुनस्तत्रैव तद्वहितन्मंन्त्र प्रतिलोम वर्णैश्व संवेष्प पुनस्तत्रैव तद्दहिर्मातृका वर्णे व तथैवानुलो मितैश्व प्रतिलो मितेश्व वेष्टयेत् पुनस्तृतीयवृत्ताद्व हिरष्ट कोणं विलिख्य तस्य कोणेषु प्रागादिक्रमेण नृसिंह बीज आग्नेया दि कोणेषु सप्तविंशसटले वक्ष्यमाण चिंतामणिबीजं च विलिखेत् एतावत्पर्यत मुक्तं द्वादशगुणित यंत्र स्वरूपं बहि रथ बोड
For Private And Personal