________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. शिवीथियुतं रचयन्मंड लमेवं पुन रत्र निधापयेत्कलशं इनिअस्यार्थः तत्रव्याहृत्या पीतशक्तिः व्याहृति नया क्षरैः १३६ प्रतिलोमै र्वेष्टितं हृल्लेखाबीजं ज्वलन पुरयुग द्वंद्व संध्यु त्यशक्तया वीतं वन्हिपुर हूं. इ इ य कोण संधिधुलिखे तू हृल्लेखा दिरावी तं प्राग्वद्दादशभिर्ह ल्ले खाभिः ऐकांतरित मावीत आबद्ध मित्यर्थः कोणोत्य दुर्बीजकं कोणेषु द्वादशसु लिखित दुह्री इत्यक्षर इयजनित कं बिंदुएतदुक्तं भवति दुकार ही का रास रे विलिख्य त यो रुर्ध म ||नुस्वारं विलिखे दिति अनुअनंतरं चकारः समुच्चयेक पो लाक्त भी मंत्र कप लेषु प्राग्वदा लिखित गा यत्री मंत्राक्षरं आग्नेयावी तं जातवेदसा ऋचा अनुलो मे नच प्रतिलोमेन चढ़ीनं वर्णैवृतमनु विगतैः अका रादिक्षकारां तै र्मातृका वर्णैरनुलोमेन च प्रतिलोमेनचदृते भूयां चतुराभ्यां च कारसमुचये अ षु चिंतामणि भूपुरद्दय कोण चतुष्टये नौ मिनिस्वसुख दानं नृसिंहजस्य कोण कोणेषु चिंता रत्नाख्य उच रिअनलकष मेत्यादिना वक्ष्यमाण बीज मा लिखे दित्यर्थः द्वादशं गुणितमिति संइल एतदुक्तं भवति प्रथर्म कर्णि काख्यं वृत्तं षडंगुलमानेन विलिख्य तद्वहिर पितथैव षडंगुल विशा लेनवृत्त इयं विलिख्य कर्णिकावृत्त राममध्ये भुवनेशीमंतःसाध्य नाम युक्तां बहिः प्रतिलोमच्या हृतिनित यवेष्टितां न विलिख्य पुनः कर्णिकावृत्तमध्ये २३६
For Private And Personal