________________
Shri Mah
Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagars
Gyanmandie
पसः |दिशाक्तश्ववीजषष्ठे दलेपुनःसर्वतदिंद्रइत्यादिवर्णालशेचसप्तमेपनेगणपतेत्यादिनववर्णान्दलेटमेसर्वेत्या २०६ दिदादशावर्णातहा माटकासरममावेष्यकगेहाभि चैत्रीहीजींमितिकमात्। आलिखे डेमपट्टादोहेमसूच्या
शुभेरिने महागणपतेर्यत्रमेतलौरंजनंपनपान्यधरानबासोलंकरभाजनारीश्ननिचिवामावदे महतीं श्रियं अस्यार्थः।प्रथमपटकोगंविलिरव्य तन्मध्यभवनेश्वीविलिख्यषट्कोणेषु प्रणवत्रीवीजभ वनेशी कामबीजभूवी बीजानिविलिख्यतहिरए पत्रंपविलिख्यतेषप्रयमेदलेवाग्भवपूर्वकं विद्याप्रथमपादं विलिस्पदितीये रेंदगायत्र्याप्पष्टीवर्णन विलिख्य टतीये कामवीजपुरःसरविद्यारितीयपादंविलिख्य चत रेंद्गायन्यानवम्पायश्वर्णान्विलिख्यपंचमेसौःस्त्येतहालारतीयबीजपुरंविद्यारतीयपादंविलियष टरेंद्गायत्र्यास्टतीयपादंविलिख्यसप्तमेगणपतेवरवरदेति नववर्णानिविलिख्यभष्टमेभवशिष्टान्हादश वर्णानालिख्यवहिर्मालकावर्गःसंवेष्यचतुकोणेषवाग्भवत्रीभवनेशीकामवीजानि विलिखेत् इति भस्मिन्य
गणपतेइतिवृष्यंतअपविनवीन विधानमुच्यतेगणक ऋषिः रचिदायत्री छंदः बीजगपतिर्देवता रामः भवीजंगशक्तिःगोहत् गीशिरा इसाधंगानिध्यानरत्तोरतांगरागांशुककुसुमयुगस्तंदिलश्चंद्रमौली नेत्र ०६
For Private And Personal