________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
आर्युक्तस्त्रिभिया मनकरचरणो बीजपूरात नासः हस्ताग्राक्लृप्तपाशांकुश वर दोनाग व को हि भूषो देवः पद्मा स नो वो भवतु न त सुरोभून येविराजः । ॐ गं इतिमन्त्रः। अर्चाविधौॐॐ गं नमः इतिन मों तः होमविधौ ॐ मंत्रा हांतः लक्ष्चतुष्टय जपः ऐश्वर्यप्रधानोयुंमन्त्रः पूर्वोक्त र द्रयैः परश्वरणा होमो दद्यां थः अथ पूजा के बत्ताष्टट्ल पद्येपी देती वाद्याभिर्नवशक्तिभिः पूर्वोक्ताभिः समर्च्य तवसमा वाह्य समर्चयेत्। गणाधिपायगणेशायगणना यकाय गण की डाय इतिकर्णिकायां चतुर्दिक्षु यजेत् संगैः किंजल्कै समर्चयेत् । किंजल्कै दलम् ले इयर्थः पुनः व क्रतुंडाय एक दंष्ट्रा यम हो द राय गजाननाय लंबोदराय विकटाय विघ्नराजाय धूम्रवर्णाय इति दलमध्येषुय जेना तदा ह्ये माल भिः तद्वा ह्ये लोकेशैः अथ प्रयोगः। नालिकेरान्वितैर्मन्त्रीसक्तु लाजजिलै हुने तू आरम्याश्वा प्रतिदिनंच तुष्यतिं चतुः शनांदिनशः सर्ववश्यं स्यात्सर्व कामफलां न्ट णां प्रयोगांतरं तिलतंडुल कैर्लक्ष्मी वश्यक चपरास्करं मधुर त्रयसिक्ताभिली जाभिः सलवासरें जहयात्कन्यकार्थी वा कन्य कावा वरार्थिनी आज्यंगुल मधु संमिश्रंत्रिमधुरसंज्ञकं भवति तिलतंडुलकैः एथ कूटथ कु हुने दियर्थः प्रयोगां तरं चतु र्थ्या नालि के रेस्त हो मः सद्यः श्रियावहः प्रयोगांतरं हविषाटत सिले नसर्वकाम्यार्थ दोहुतः प्रयोगांतरं दध्य क्तलोणमुद्राभिर्द्ध ने
For Private And Personal