________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. दनुघटेन सरोज स्त्रितेन चतइ के बुजं च लिखे तू द्विद्वंति का प्रतिष्ठा से दिष्टा पाश बीज मितिमुनिभिः भूर्द इनाध्यायि ।। १३८ निशशश्वर खंडान्वितों कु शो भवति पाशः श्रीशक्तिस्मर मन्मथ शक्तीं दिशं कुशाश्वेति एवं कामिनि रंजिनियम पर मि महाष्ट वर्ण स्थात् अथ गौरीरुद्रदयिते यो गेम्बरिकन-चाल द्वितयैः बीजा दिक मिद मुक्तं शाक्ते यं षोडशाक्षर मंत्रं अस्यार्थः ॥ पाशांकुशाभ्यां शक्ति बीजं संपुटी कृत्य जपा दिकं कुर्यात् अस्य मंत्रस्य घटार्ग कं नाम यंत्रं तदविवक्ष्ये प्रथमं सूर्य किरण वत् अष्टदिक्क प्रसृतादी श्रीयमाना अर्गला संज्ञिका अटो ई इ रेखा विलेखनीयाः पुनस्तासां सर्वा सामादिसं चौवृत्तं विलि ख्य पुनश्वतुरं गुलं विहाय तदुपरि परितो नृत्तं विलिख्य पुनः सर्वा र्ग का मध्यदेशेपि वृत्तं विलिख्यः पुनस्तद्व हि र पिरेखाग्रा त्यातुरं गुलमानां ते पिवृत्तं कृत्वा पुनस्तदु परि पूर्व लिखितार्गलाष्ट कोणी तरा लेघ पिवृत्तादारभ्य अर्ग काष्टकं पूर्व लि खितार्गलाष्टका ग्रसमानंविलिख्य तासां षोडशार्ग ला नाम प्रेष्घपि वृत्तरे खां विलिखे तू पुनः प्रथमवृत्तमध्ये आ हीं को मितिपाशांकुशत्र्यक्षरी विलिखेत् तत्रतुभुवनेशी पार्श्व ईद्दे पाशंग कुश बीज इयं भुवनेशी मध्ये साध्य नामादीन् वि लिखेत् पुनः प्रथमवृत्ता इ हिरष्टको छेषु भुवनेश्वर्याः षडं गानि आग्नेया दिविदि का अर्चना क्रमेण विलिखेत् पुनस्त राम वृत्ताद्दहिः स्तृतीयवृत्ते अष्टसु कोष्ठेषु शाक्तेय मष्टाक्षरं विलिखेत् तन्मंत्र प्रकारः पाशः श्रीशक्तिस्मर मन्मथ शक्ती दि १३
For Private And Personal