SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्र-संकरःपनिद्धोयक्रियमाणेषुकर्मसुतिलसर्पपान्न बिल्वा ज्य दोग्यै दशसहसंजुक्यात पुरश्चरणाहोमदा २६ पायसअथकेत शपूजार्थमंत्र लिख्यते भूमौतंडलचूर्णानिविकीर्यतस्मिनदर्भानेणय लिखेत्अयंग, यः सर्वन्नकलश विधौसमानःषट्कोणां तस्छुतारंविवरलिखितमन्त्राक्षरसधिराजत् स्वाहं वाह्येकला केस: जदरगतासरंचारपत्रंपवणविराजहिकतिरललसत्तोडशार्ण कवीतं व्योमात्यार्गव नानाविरचितमुणप: चयचं अस्पार्थःप्रथमषट् कोणंविलिख्यतदंतःप्रणवंविलिख्यतस्मिन्जीवसायनामाहीन विलिख्यषर कोणेषसदर्शन कर्णान् विलिख्यकोण दंहस्यसंघौषउंगानिविलिखे त् तत्रषष्ठांगेपूर्वोकपसविशेषेस वीदिर, श्व केशवधामिन मोज्वालाच कायस्खा हाअस्त्राय फट्दति विलिवेन एवंषडंगानांमध्येषष्ठदिग्बंधनमन्त्रेण : साकं चिलिख्य पुनस्त द्वाही अष्टपत्रंविलिरव्य तद्दलमूलेखरान हो हौविलिख्यतन्मध्येवैसवासरस्पर कैका सरंविलिखेत् तदाहि षोडशपत्रपन विलिख्यतद्दलमूलेकादिवर्णान् भागशः संलिखेत् अवशिष्टंमालिखे। निर्दलमध्येसुदर्शनषोडशार्णॐनमो भगवतेमहासदर्शनाय हंफट् इत्यस्यैकैकमरंविलिखेत। पुन हिर्रनत्रयवि लिख्य पूर्वसते हंहंइत्यनेनारत्यावेष्टयेत् द्वितीयेरतेसंसंदत्येनारत्या वेष्ट येत्टतीयेरते For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy