________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
रांचक्रेण वच्चामि नमो ज्वालाच कायस्वा हा अस्त्राय फट् स्वमाग्नेयादिष्वपि एवं दिग्बंधनमंत्रस्पांते अत्रायफ डिति संयोज्य अंगषट्सु दशदिग्वं धनरूपेण कुर्यादिति पुनः ॐ त्रै लै। क्यं रस र सई फट् स्वाहा अनेनाग्निप्रा का रमन्त्रेणपरि तो ग्नि प्राकारं भावयेत् । अस्य मन्त्र स्याहार न्यास उच्यते तारं तु मूर्द्धा सितारुणरू लवर्णमध्ये वो श्वसम यौवदने हकारं हृद्रुह्य जान पे दुसंधिषु वामशिष्टा न्वर्णान्य से दिति तौपुनरग्निवर्णान् अस्यार्थः अका रउकारम काराणां संधिः कौल प्रणवः तेन सितारुण रूम वर्णत्रयस्वरूपं तारं शिरसि न्यसेत् पुनः सकारा दिव र्णान् अग्निवर्णान्ध्याला भ्रूमध्यादि पुस्कानेषु न्यसे दिति अव्या जास्कर सप्रभाभिर खिला भाभिर्दिशोभासये नू भीमा सः सरदट्टहासविल स इंट्राप दीप्ताननं दोर्भिश्च कदौ गदा न्न मुस ला ला सां श्वपाशांकुशौ विश्वसिंग शिरोरुहोय भवतश्चक्राभिधानो हरिः ॐ सहस्रार हुंफट् इतिमन्त्र ः र साप धानोयंमन्त्रः द्वादशलक्षजपः सुद शनायविद्महे महाज्वालाय धीमहि तन्नश्च कः प्रचोदयात् । इयं सौ दर्शनीगायत्री मूल मन्त्र जपु मितायथा शक्तिजप्त व्या अनयासानिध्य मुद्रांच दर्शयेत् करत लाभ्यां बद्धांजलिः प्रण तो वार पासानिध्यम हा पुनः नमो भगवते महासुदर्शनायम हाच कायम हा ज्वालाय दीप्तिरूपायस र्वतोरक्ष रक्ष मांग हा ब लाभ स्वाहा रम
ॐ
For Private And Personal