________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
त्रातच का द्या युधएनषोडशहस्तातांकमस्का दक्षिणापोहस्तमारभ्यवामाधोहस्तावसानं कमेणप्रपंचासारान मान पद्तीकार मनम॥ विवरणकारमतंतु।दक्षिणा धोहस्तमारभ्यपंचम पंचमे दस्ते।चक्रगदाशाखड्गचतुष्टयोद क्षिणायलनीय हम्नमारभ्यपंचमे पंचमे।शंख हलमसलभूलचतुष्टया दक्षिणाधोहिनीयहस्तमारभ्यर कैकांतरित हम्नेषु। दंला एकमाइलेवमायुधधारणक्रमः।पुनर्भवनेशीमध्यस्छि तस्सप्रथमस्वरस्मभकारस्यक पोल्योःार सिंह बीजंसों। वराहवीजहूं मितिचयं विलिखेत्। पुनःकर्णिकामध्यस्छि तायाःभुवनेश्याः कापोलयोः गरुञ्चक बीज स्यंविलिखेतारं निचक्रबीजा नोमितिगरुड वीजापुनः कर्णिकारत्ताइदितं बिलिख्या तस्मिन्टने यथापूर्व/ तविलि खितभुवनेश्वरीवीजमा वेष्टितंभवेत या। विश्वरूपमन्त्रेणसं वेश्येन। ॐ नमो भगवतेमहाविलवेवासुदेवाय विश्वरूपशरणंभवमेषभविष्णवेनमः। इति विश्वरूपमन्त्रः। चतस्त्रिंशद्वर्णाः।पुनस्त हिटतीयर तेोषोउशार्णेन वेष्टयेत्।ॐ नमोभगवते वासुदेवायहुंफटस्वाहा।इतिषोउशाक्षर
तव्याहृति भिर्वर येत। पुनस्त हाहिः पूर्वपश्चिमतोदक्षिणोतरतुश्वषट्कोण द्वितयरूपद्वादशकोणंविलिख्यातेषुकोणेषाई।इ |तिशत प्रण वंविलिख्या पूर्वादिक्रमेण द्वादशकोणा नां कपोलेषु।प्रति लोमगायत्र्याक्षराणिदंदशोविलिख्यतहि ||
For Private And Personal