SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir द्योसो सखलु निखिलं तिष्ठतेकर्तुमिहं ततावासगेहे प्रदीपांकुशार्तप्रहारद्रुतध्वोतदंतावलेंद्र विविक्ते विता नप्रसनांवराद्यैर्मनोज सुवेषैः प्रविश्पात्रमंत्री सतुगोपधानां समास्तीर्थशय्या स्थितोस्यो निशीथे सिता दायां सपाशोकुशाविक्ष चापाळे वेष्न्कराजैर्दधानांकुसंभाभवर्णा सुरक्तांवरालेपभूषां त्रिनेत्रीभवानों खसाध्यांविचिंत्य स्वयंच भवान्माथपाशांकशाचंचमंत्रजपेहर्णसंरव्यं निजीके निरूपे सुधारूपदेहीविलीनाशि तात्मा विचिंत्यायुक्तं सहस्र जपेद्यःअसावुर्वशीमप्यमालयाद्राक्समा कर्ष येविंपुनर्मर्त्यनारी मदनमदि ररंनिमुख स्फुरमदनगमनुमिंदु निभंस्मरन् जलनरूपनिजागुलि घटनै र्निजहितावितनोतुबशेवश ।। अथयंत्रश्लोकः ससाध्य हल्लेखो प्रथम मथ षट्कोणविवरेषडणे किंजल्के खरयुगल मंतःशरमितान जर्ण मनो-पत्रेधणीन विलिरवततथात्वे त्वथपरावृत्तंकीर्वनिविलसखदंभ रगतं अस्यार्थः प्रथमपट कोणविलिख्य तत्कर्णिकाया भुवनेशी विलिरव्य तन्मध्ये साध्यनामादीविलिंख्य षट्कोणेषु वाग्भ वस्मर शक्ति स्त्री सः इत्यस्तोमनुःषडोमुनिभिः सोयमभीमार्थसरद्रुमः अस्यार्थः वाग्भवकास स्मरःकामबीजं शेक्तिः पराबीजं इतरत्र यस्त्रींबूंसः इति एतदुक्तं भवति क्लींसोः स्त्रीसः इतिविलि | For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy