________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रसं मचारणकैः दासे पहितैखविमानयतैस्वैरभिर सुपुष्पचयेत्तरेतरबंधकरप्रमदागणकल्पितरासबिहार विधौ। २६ मणिशंकुगमप्यमुनावपुषाबहधाविहितस्मकदिव्यतनुंनुदृशामुभयोःप्रथगंतरगं त्वपितहलवाभुजद्वितय मीनि
जसंगरिज्मद नंगशिखिज्वलितांगलसत्पुलकालियुजीनिविघंति भित्रम नोज्ञसरस्वरसप्तकमूर्छनतानगणैःभ्रमा |माणममूभिरुहारमाणिस्पुरमंजनशितचारुतरंदातिभित्र तनुर्मणि भिमिलितपनीयमयैरिवमारतकंमणिनिर्मित मध्यगशंकलस द्विपलारुणपंगजमध्यगतंअतसीकुसुमाभतनंतरुणांरुणपद्मपलाशंहशंनवपल्लवचित्रितगछ। ललच्छिखिपिंपिनद्धकचपचयंचरलंतवमिंदुसमानमखमणिकुंजलमंडितगंजयुगंशशरक्तसहग्दशनच्छद निमणिराजदनेकविधाभरणंअसनप्रसवच्छदनोज्वलसइसनंसुविलासतिवासभुवनवविद्वमभइतरांचितलंभमरा! कलदामविजिभुजंतरुणीकुचयक्परिरंभर्मिलम्मरणारुणवक्षसमुकगनिशिवेवेणुसमीरितगानपरस्मरवितलि | तंभुवनैकगुरुंएवंध्यात्वारात्रिकालीनपूजामारभेततत्रापिपीठपूजावाहनादयःपूर्ववदेव आरतोतुविशेषःप्रथम मंगैःप्रथमारतिः तदहिःषोडशदलेषकेशवादियोउशस्वरमूर्तयःसशक्तिताःसमर्थनीयाः क्लीं श्रींकेशवकीर्ति एमः भ्यांनमःआक्लीश्रीनारायणकांतिभ्यां नमःमाधवतटिभ्यानमः ईगोविंदपुष्टिभ्यांनमःविसुरतिभ्यांनमःअंमध २२९
For Private And Personal