________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagari Gyanmandir
प्र.सं. ततो लोकपालान् पूजयेत्॥ ततः पद्माय० अथमालायै० पुस्तकाय वर दाय इति पूजयेत् ॥ प्रयोगरक्त ॥ शशिमंडलमध्य ३२४ स्पंकरमन्त्रशशिप्रभम् ॥ ध्यात्वातु विन्यसेवकेंसश्रे ष्ठशेवाग्मिनां भवेत् ॥ चंदमंडलमध्यस्थंलगर्भमन्त्रनायकम् प्र निवा दिमुखे ध्यातंस्तंभयेत्येव तन्मुखम् ॥ प्रणवद्वयमध्यस्थमकार द्वयमध्यगम् ॥ बीजं हयग्रीव क्यैव तद्गर्भगंशं लिखेन्दू जे हरीद्रव्या ॥ यंत्रप्रतिष्ठितप्राणं एका त्रिकोणद्वयंर इयसं पुटेनि धाय । वेष्टयेप्ती तस्त्रैः सर्जेन धूपितंप्रयुक्तं वैरिणायेनमूकलंकुरुते चिरात् ॥ टंगा टमेटमध्येस्थरेफाक्रांतुंतु कारयेत् ।। ज्वालामालाकुलं ध्यायेत्तंभनंपरम्म तम् ॥ चंगाट मे कारः । हयग्रीव मुष्टुप् ॥ ब्रह्मा संकर्षणो ऋषिः अनुष्टुप् छंदः हयग्रीवो देवता । ऋ बीजं नमः शक्तिः । ज्ञानार्थे जपे विनियोगः॥मन्त्रपादैः समस्तैश्च पंचांगानि ॥ ध्यानम्॥ व्याख्या मुद्रा करसरसिजैः पुस्तक शंख च के विवा द्विन्नस्फरि कर चि ते पुंडरी के निषण्णः । अम्लानश्री इम्टत विश दैरं शुभिः प्लावय् न्मामा विशेष दमित महिमामा नसे वाग् । धीराः।। ध्यानांतरम् ॥ वंदेपूरित चंद्र मंडलगतश्वे तार वि दस नं मंदाकिन्यमुता न्ज कुंदकुमुद सीरें दुहासंहारिः॥ मुद्रा पुस्तक शंखचक्रविलस श्रीमद्भुजा मंडितंनि निर्मल भारती परि मलंविश्वे शमश्वाननम् ॥ ध्या रामः नांतरम् ॥ तुषारादिसम कार्य तुलसी दामशूषणं ॥ तुरतं वदनंवंदे तुंगंसारख तंत्रम् ॥ ऋग्यजुः सामरूपायवे ३२४
For Private And Personal