SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चर्चामेकामेकां क्रमेण प्रविलिखतु बहिर्वेष्टि नंमालकाः आगावस् क्तयचं कुग्र द्गतमिदं स्वापितंमंदा दौ दखा हो दृष्टिकात र्णकरषमहिषैः संकुलामा शुलक्ष्मीः अयं स्पष्टार्थः ॥ अथ गोपालकमन्त्रप्रसंगात् गोपाल कसं घ्यावं दनम कारोलिख्यतेप्रथमं वैदि कसंध्यावंदनं कला ।। दक्षिण हस्त तलेन जलमादायवामकरत ले ह दद्यमत्रेणत सलिल निधायत दंगुष्ठवि वरनिर्गतजलविदुभिः दक्षिण करेण नेत्रमन्त्रेण शिर सिप्रो त्या वशिष्ट मस्त्रमत्रेण दक्षिणको दाया धोनिसाप्य पुनरप्येवं चतुः कत्वोभ्य ह्य दक्षिण करेण ह दद्यम श्रेणजलमा दाय वाम नासाप देना प्राय अंतर्गत दोषं प्र सात्य दक्षिणेननिःसार्यविस्टज्यांजलि नाज लमा दायादि समं जल गताय मारवा मन्यात्रिर घर्यनिवेद्य सं दंगादीन्यसेत् रासक्रीडार तं करणं गोपी मंडल मध्यगंगायं तं मधुरं वेणं ध्यात्वानु रवि मंड ले त दभिमुखो सित शु जः तद्वायत्री यथाशक्ति जल्ला पुनः स्वमन्त्रस्पांगन्यासादीन् कृत्वा प्रागुक्तवत् पीन तर्पणपूर्वकं सर्पणं कुर्यात् एवं गोपालकसंध्यावंदन विधिः ॥ गोपीजनाय विद्महे गोपी वल्लभाय धीमहितन्नः कन्न: प्रचोदयात् इनिगोपा संगायनी अस्यामूल मन्त्र व दृष्य दि अथ वामार गायत्री काम देवाय हुन् विद्म हेशिरः पुष्य वाणायक शिवा वीमहि कवचे सभी निगः नेत्रं प्रचोदयात् अस्त्रं नारद्मायत्री कला ऋण द्याः शिरोल लाट नेत्रद्रय दोः प सं ध्ययेषु वर्ण शोन्य से तू अंगम For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy