________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. नए बगायत्रीमन्त्रः इति प्रपंचसार संग्र हे गीर्वाणें इविर चिसेसप्त दशः पटलः ।। अथ श्री कलमं त्रप्रसंगात श्रीराम २३५ मन्त्रोपिलिख्यते ब्रह्मह्मा ऋषिः गायत्री छंदः श्री रामो देवता रां वीजं नमः शक्तिः ममसर्वैश्वर्य सर्वसौभाग्य सर्व लोकवर विद्याज्ञानसिध्यर्थे विनियोगःरां हृत्री शिरः रूं शिखा रैंक वचने चरः अस्त्रं अथवामूलमन्त्र षड सरै रेव षडंगा नि कुर्यात् एतैर्मन्त्रैरे व करन्यासं च कुर्यात् अया सरन्यासः ब्रह्मरंध्रे भ्रुवोर्मध्येहृदि नाभौ च ह्य के पादयों प्रविन्यस्यभा वयेद्भावनांसुधीः ध्यानं आधारे भाव ये छ किंचित्स दानं दरूपिणीं उद्यदादित्यसंकाशा मा धारं तविद्युत्कोटिप्रतीकां चन्द्रकोटिसुशीतलंसुषुम्नामुखमुन्मील्पप्रापयेदुपदेशतः ब्राह्मा ध्वनानयेदेतत्तद्य दशां तेंदुमंडलम् ॥ प्रापैय्यविधि नाबध्या पाययेत सुधाम्टतं तसः परिगल बुद्धसुधाधाराभिराप्लुतं निज देहे जग त्सर्वमेकी भुतंविचि त्वयेत् निष्य पं. चंनिराकारं निरवद्यंनिरजं नं अशून्यशून्यो परमंसद सद्भाववर्जितं अखंडानंदमात्मानं भावयेन्मुनिसत्तम इतिध्यानां । तरं उपसंहरात तेजोय द्वा हृद्य पंकज राम ज्योतिर्मयं ध्यायेत्सर्व लोकै कसाक्षिणं जगदुत्पतिसंभूतिविपरीतिकरं परं । || देवासुरमनी है श्वयोगिनं दै श्वसेवितं चतुर्भुजंशंख चक्रगदापंकज धारिणं किरीट हार कैयूररवकुंडल शोभितं एवंध्या रामः वाजपेयचं षट्सहस्रंदिने दिने सर्वेषां श्रुति मूलानां नित्यनैमितिकात्मवाकर्मणामविरो धेषु कालेषु जॅडूष्य नेवाचश्रियः २१'
For Private And Personal