________________
Shri Mardin Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gran
प्रम-||ॐवजनखायै युधाय महासिंहाय हुं फट् नमः। इतिएकोनविंशेति वर्णमंत्री इतिसमर्चयेत्।एवं पीठकल्पना
तस्मिन्ना वा ह्य समर्च येत्।अंगः प्रथमावृत्तिःजियाये। विविज यायोकीकी से प्रीं प्रीत्यो प्रभाय। अंश्रद्धा
ममेधायै।श्रृंश्रुत्स। इतिहितीयावृत्तिःचक्रायशंखायोगदायै। वङ्गायै। पाशाया शशायाधनुषे इतिवृतीया वृतिः।लोकपालीश्चतुतिदायथैःपंचमी अथप्रयोगः विधायविधिनानेबकलशेवामिषेचयेतायमसोमूतवेता लपिशाचा विपुज्यते। अयमर्थः। अनेन पूजा विधि कायो दकादिभिः कलशंसं पूज्यसमभिषिंचयेत्।भूतवेतालादि ॥शांतिः:प्रयोगांतरं। यमुनाविधिनाकृतानिषेकाललना पुनमवाप्नुया दिनी ते प्रयोगांतरानातिलसर्षकै सहस्रति तयैरानुभवेजगर्भरक्षातिलसर्पयो पृथगेकै सहलंजुहुयात्। इसभिप्रायः। अथदुर्गा मैनप्रसंगात्। शारदातिलो कोतमहिषमर्दिनी मंत्रोपिलिख्यते नारदऋषिः गायत्रीदामहामहिषमर्दिनी दुर्गा देवता महिषहिंसे हे फटूवाहा हत् महिषशासित हूं फशिरः महिषं भीषभीष यहुं फट्रवाही । महिपहने हुनदे वि हुं फट् केवचे। महिषे निषू दनि हुं फट् जीयान गारुडोपले सत्रिभोमणि मोनिकुंडलमंडितांनी निभाल विलोचनापनकुंतलामहियोत्तमांगा निषेदुषों चक्र शंखक पाणखेटक वाण कार्मुकशल कांतर्जनी मायेनिझती निजवा हुभिः शशि शेख -महिषमर्दिनीसाहात
For Private And Personal