________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri,
नेशीस्मरः. कामबीज। योनिरितिवाग्भवं शक्तिरितिपराबीजं तारंपणवं बीजयंभुवनेशी कमलावीजदूपंआन्मा विद्येतित्रिपुरसंदर्यावन्हिसूर्यसोमात्मकत्रिखंड तंत्रकादिर्वन्हि खंड हादिःसोमवंडासादिः सोमवंडा एवंत्रिपुराया मचरखंड क्रमाशत्यादिबीजानिविलोमितानीतिपरावाग्भवकामभवनेशीकमलाबीजानिक्रमेणएवंत्रिपुराषोडशाक्षर क्रमः अस्सद्धारमन्नास्वरूपं श्रीं ह्रीं क्ली-सौः। ॐ हीीं करईलहीहसक हलहीसौः ऐक्ली हिंश्रींइतिनिपुरषोडशाम रमन्त्रः स्वरूपांअस्या ऋष्यादिकंचन्यासपूजादिकंचत्रिपुरसुंदरी विधानवतारेश्वर्य फलप्रधानोयमन्त्रः अप्सरन्यासः। स्थितिन्यासन्ततःकुर्यात्।श्री विद्यापोड शाक्षरैःपंचांगलिषुकरयोब्रह्मरं प्रेमवहादात्रयविन्यस्यनाभ्यादिपदान्तंचैकमदि नगलादिनाभिपर्यतमपरंहिततःपरं।ब्रह्मरंपादिकंठांतमेकंविन्यस्यपादयोः अंगलीषचविन्यस्येन्यासोयंमिहिकार कास्टष्टिन्यासंततःकुर्यात्म द्यःसिद्धिप्रदायकांबह्मरंधे केनेनिमाणोष्टकेषुचादन्ताधरहयेदे विजिव्हाया चोरुमूल काष्ट ष्ठेसागहदयेस्तनकुक्षिषलिंगकात्रीविद्यार्णेन्र्यसेद्देविमन्त्रीसर्वसम्रद्धये।अथश्रीविद्यात्रिषुराषोडशाक्षरीम
पसंगाताश्रीविद्यापराषोडशाक्षरीमन्त्रविधानमहालक्ष्मीरन कोशेपंचलक्षग्रंथेपोक्तं लिख्यते। लक्ष्मीपरामदनदारमा वशक्तियुक्तातारंचमूतिकमलेकथिताचविद्याशक्त्यादिकंमविपरीततयाप्रयुक्तंत्रीपोइशार्णमित्मागरमप्रसिद्ध
For Private And Personal