________________
Shri Mar Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kasaisagarsurtamanar
माभ्यार
प्रसंध्यतर्जाग्रेअन्तराकंचयेच्छनामदैषाकर्षणीप्रोक्तावश्याव्याचततःपरा। कनिष्ठेनामि केमध्येस्वष्ट ष्टविवरेक्षियेतात
लाभ्यांग्टह्यतजाअंगुष्ठानेनियोजयेत्।अंगुल्यतः कनिष्ठेदेव्ययस्याकर्षयेच्छनैः।तेमध्यमावेष्ट्यमध्यानांगुष्ठयोग ताविरलेसन्जयेतर्जेम;षोन्मादिनीमताअस्यास्त्वनामतर्जागेसंमुखाकंचनांतताएवंमहाकशामुद्रास्वेचरीचत तापज्वाकारौकरौकत्सायोनिमदापदेशतः कनिष्ठतर्जएष्ठेचादाम्यायोजयेच्छनैः।कनिष्ठष्टष्ठेमध्येइतयोटष्ठे खनामिक अहमीबीजमुद्देषानवमीयोनिरीरिता। मिथःकनिष्ठिकवचातर्जनीभ्यामनामिकोअनामिको गति दीर्घमध्यमपोरधाअंगुष्ठानद्वयंन्यस्येयोनिमुद्देयमीस्लिाएवनय मुद्राःजपकालेप्रदर्शयेत्।अपत्रिवंडमुद्रालसा णमोहस्तट्यांगलियोनिमहापदावष्याकरतलयस्यएष्ठभागेकनिष्ठिकाट्यमूलित्य अन्यमामूलाग्रंसंश्लेषयेत्।। पुनरंगठयमपिहस्ततलोपरिजकत्यअन्योन्यमामूलाग्रसंश्लेषयेत्।एषानिखंडमुद्राअनयात्रिपुरावाहनेनिखे |
रूपांगलिपतिरपिपुष्यत्रयंनिधायविद्यात्रिखंडस्यमध्येस्कैकरखंडजपपूर्वकंस्कैकखंडसंपुष्पजपमध्येविनि क्षिपेत्ाएबमावारनविधि अथविपरसुंदरीषोडणक्षरीविधानं लिख्यते।श्रीबीजमायास्मरयोनिशक्तिस्तारंचनीजय रामः मात्मविया।शतपादिबीजानिविलोमितानिश्रीषोडशार्णात्रिपुरां विकायाम्।अस्यार्थः।श्रीबीजं लक्ष्मीबीजामायेतिभव
For Private And Personal