SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir रपिकेवललशेवादी कल्परसादय वनसंन्तिातन्त्राप्पैश्वर्यप्रधान विषयेचेद्यथायोग्ययोजनीयाःन्तरतासर्वदेवतापी ताई नेपितुल्यमेवापुन धर्मायनमः। ज्ञानायनमः वैराग्यायनमःामेश्वर्याय नमः। एतानपीठपादरूपान्पी ठस्याग्नेयादिको णेषसमर्चयेन्।तत्रकल्पान्तरमतेोधर्मकंदाया ज्ञान नालायवैराग्यकर्णिकायैराश्वर्यदलेभ्यो!नमतिअस्मिन्मतेउप यडंपरिकंदादीन्यथोचितस्थानेषुसमुर्चयेत्।पुनःअधर्मायअज्ञानायवैराग्यायअनैश्चर्यायसनापीठस्यफलकास पान्प्रागादिदिसुसमर्चयेतासंसवायरजसेतसमसेभमायापैविवियामे अंअनन्तायपंपद्मायअंसूर्यमण्डलायसोममंड लायमंवन्हिमण्ड लायात्मने अन्तरात्मनेमं परमात्मनेाहीज्ञानात्मने नमः।संसत्वानेत्यायेर्ज्ञानात्मनेनमास्य तै:आस्तरणरूपैर्मन्नैःपीठमध्येसमञ्जयेत् तत्र वैरणवपूजायामनन्तः। तनपुनर्मध्येअर दलेप विचिन्त्यपागादिदले षकर्णिकायाच नवशक्तयश्चआसनमन्त्रदेवतानसमर्चनीयाः। कचिलचिताआसनमनोनास्तितत्रसर्वत्रकेवलपद्म समनयेता इतरपीठमन्नासर्वत्रसमानाएवाअयमेवसर्वदेवताविषये पीठार्चनन्यायः तनतनवरतपासनमन्लाण मेवसर्वविशेषः। इतरत्सर्वसकलदेवतापूजाविषयेपितुल्यमेवतन्त्रतुवेणधपीठेसमचमेदिन्युकेतन्नवशक्यासन मन्त्रास्वविविक्षिता तथादोर्गेवैनायकैसौरा दौसारस्वतेचाअपनरलमाटकामानवशक्तय उच्यन्ते।मे चाय प्रज्ञा For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy