________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
व मं तत्र सर्वत्र प्रायेणाय यास्थानं विभज्या सराणिविलिखेत्। अवशिष्टाक्षगणिमा लिखेत्। उ परिवक्ष्यमाणाद्योश्य हेतु अवशिष्टासरा ३० णिच विलिखेत् । एवं सर्वत्र यन्त्र न्यायः। पुनरस्मिन्नेव प्रक ने मार का यन्त्रे पक्षविशेषो स्तितत्र षष्टसप्रमयो दलयो र्यादिपञ्चकं च्वालिख्य अब मेदले प्रथमदतीयपञ्चमपञ्च दशषोड शस्त्ररास राणि पञ्च विलिखेत् । इत्येके षामाचार्याणां पक्षः पुनर्वहि श्चतुरस्तंसमूलाग्रं विलिखेत्। नत्र तु यत्र यत्रचतुरस्त्र लेखनविधिः तत्रसर्वत्रान् केपिसशूलाग्रमेव चतुरस्तंविलि खेलाएर्वमन्त्र चतुरस्त्रं विलिख्यतस्य पूर्वादिदिक्कतुष्टये व मिति । आग्नेयादिकोण चतुष्टये टंकारं उभावप्येवंस बिंदु को विलिखेत्। एवमक्षर रूपमंबुजं साध्य शिर मिस्रतमुतफल दंस्यादिति । अस्मिन्यन्ते पीठाचे नं कुर्यात् ॥ अथ सकलू देवतास मनसा धार णुपीठपु जाविधानमुच्यते ।। गुंगुरुभ्यो नमः गं गणपतये नम इतिपीठस्य दक्षिणवामयोः समभ्यर्च्य आधारशक्तयेमूल प्रकृत्यै। आ दिकूर्माय अनन्ताय पृथिव्यै सीरम मुद्राय श्वेतद्वीपाय रत्नमंउपाय कल्पवृक्षाय श्वेत छत्रायामितचामराभ्यांरल सिंहोमनाथ इन्यन्तैराधारशक्त्यादिभिरनसिंहासनान्तैर्मन्त्रैः नमोन्तै सर्वाधस्तादारभ्य उपर्युपरिक्रमेण पीठमध्येसमर्चयेत् । तत्रवेनपीठ विषये चेत् क्षीरसमुद्रस्यानेसुसमुद्रा येति योज येता शैवादि विषयेतदुभयमपिना स्लिपुनरपि केवल विषये नही पायेनिन वाप्यैश्वर्यप्रधानविषये ग्लद्वी पाये नियोजयेत। शैवादिविषये केला मगर ये इति यो जयेत्। पुन ३०
रामः
For Private And Personal