SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्र.सं. मन्त्रन्यासादिकंसलामूलाधारत्रिकोणमध्ये मूलाधारगतस्यादिवर्णत्रयतेजसोमध्यत्रिकोणबिंदस्वरत्तनादमा २५२||यींपरांशब्दवात्मिकादेवीभावयेत्आत्मकुंडलिनीतस्यामध्यगेतंमुस्मंसर्वविश्वस्यकारणंजीवात्मकंपरेंतेजःसंवि, द्रूपंवरंस्मरेत् इत्रुक्तकमेणमूलाधारेअकारादिप्रणवांशत्रयात्रिरेखंत्रिकोणंसंचित्यप्रणवस्यबीजंतन्मध्ये दीपाका रिसंचिंत्य ॐकारोगुणवीजइत्याद्युक्त विभूतियुक्तंध्यात्वावधावयेत् प्रण व मच्चार्यमन्मन्यतमात्रोपेतमच्चायत न दासकमलिविशितिकोमलशब्दब्रह्मापरनामकंसूत्मतेजःस्तंतुनिभेनादंसष्ठुनो ध्वनातदग्रगतपरमात्मगनं निनयेत इतिसूक्ष्मतंतनयनयोगःअथैवमेवमूलाधारेआवर्तत्रितययुक्तंबिंदंसंचिंत्यतारंतयोचार्योच्चार्य दादणं तस्कृचितं तपोक्तंपरिकल्प्यततोम्रतवर्षध्यापनेतारमभ्यसेत् इतिबिंदुस्वरूपनयनात्मकःसपापम्मकहरोयोगः। एवंमूलाधारादित्रिदिकोणमध्य बिंदुगतनादरूपप्रभाबिस्तं तुनिभांविचिंत्यप्रणवमन्मतमात्रायतंउच्चार्यबादणं तस्छ चिचचेनीत्वातसादरतवर्षभावयेत् प्रणवमावर्तयन् इतिमन्त्रानयनात्मकोयोगःविहरणादिनिपुणः मूलाधारगतत्रिकोणमध्यबिंदुगतना तेजःपीततंतुनिभंयात्वोक्तकमेगपरमात्मनिनिनयेत् पुनरारतिविहिनं रामः तारमभ्यसेत् पीततंतुनयनात्मकोयोगः मोसकरः। अथमूलाधारेएवं विचिंसस्ठूलसूत्मकारणसामान्यबीजसंविदा पर For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy