SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sistehsagarsuri Gyarmandie घसंठेनगरान् संपाद्यानेशरकाष्ठेरग्निं निघायतस्मिन्नग्नौविभीतेनैवशरानटोनरस हसंसथायमरी नवा दनि वमंत्र २जवारीन् भिंदानिवहत्शरसमिधः अथवा विभीनगरेण चकाष्ठंसंपाद्यत तस्मिन्न ग्नीसमूलतूलशरान्ह नेनरंनाणात् वंहवाशत्रोःराज्ञःसेनांसमाविश्सनालि हत्येतत्सरस्छि नरसिंहसरेत् एवं वाजपेत्॥माधक गजाय दाजयंकचाआगमिष्यतितावदेवमेवघ्यावाजपेत् एवंकते दादी नपिजयनिप्रयोगांतरंश्री कामः श्रीप्रसू.|| नर्मदाशतम यशतानाहतेतविल्वकाठैस्तसत्रैर्वापस नैःसुमतिरथसमि दिः फलैतिदीपै: अयमर्थः श्रीप्रसूनश्री तालीपष्यमेव बिल्व काउंविल्वशलेंश्रीपुष्पैर्वाविल्वका? बिल्वपत्रैर्वातत्यैर्वातत्ममि दिर्वातस्कलैर्वात्सहस्र हतेत् लभ्यर्थःपुवेःपुत्रेजीउधनलतदहनेतकलैसिहसंदूर्वामित्वायुषेन्दारभिमतमखिलंप्राप्नुयान्मन्त्र जापीपुत्रजी वम्॥पुत्रजी व मे वेअयमर्थः पुत्रार्थी पुत्रजीवेधन नाग्निसंपाद्यपत्रजीवसमिद्भिर्वातफलैर्वासह संहनेत्आयुषेचेर्वयाहुने संवत्सरंटूर्वयाहतेअभीएमर्थप्रमुयात्॥प्रयोगनरंब्राह्मीवची वाष्टशताभिजतांपा पानःसमयानाहरि विचिंत्यसंघाग्यमेधास्त वेदशास्वनिप्लानधीस्मादपिवत्सरेण असमर्थवाहीवांवापिष्ट्वाष्टोनगमः रगतसंख्यां जलापातःसम घात् संवत्सरंतस्मादुक्तंफलंभवनि।। अथ सिंह वीजविधानंयांतरोक्तप्रकारैणलि||२८१ For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy